SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो-त्रिभित्रिभिः शतैर्वासुपूज्यः षट्शत्या,शेषाश्च सहस्रेण सह प्रव्रजितास्तथा भगवान् न केनापि सहेत्यतोऽद्वितीयः दीक्षाङ्गीव्या०५ (मुंडे भवित्ता) द्रव्यतः शिर कूर्चलोचनेन भावतः क्रोधाद्यपनयनेन मुण्डो भूत्वा ( अगाराओ अणगारियं | कारःमू. ॥९६॥ पवइए) अगारात्-गृहात् निष्क्रम्य, अनगारितां-साधुतां,प्रव्रजितः-प्रतिपन्नः॥ (११६)॥ तद्विधिश्चायं-एवं पूर्वोक्तप्रकारेण कृतपञ्चमौष्टिकलोचो भगवान् यदा सामायिकं उच्चरितुं वाञ्छति तदा शक्रः सकलमपि वादित्रादिकोलाहलं निवारयति, ततः प्रभुः 'णमो सिद्धाणं' इति कथनपूर्वकं 'करेमि सामाइअं सव्वं सावजं जोगं पञ्चक्खामी' त्यादि उच्चरति, न तु "भंते' त्ति भणति, तथाकल्पत्वात्, एवं च चारित्रग्रहणानन्तरमेव भगवतश्चतुर्थ ज्ञानं उत्पद्यते, ततः शक्रादयो देवा भगवन्तं वन्दित्वा नन्दीश्वरयात्रां कृत्वा खं खं स्थानं जग्मुः॥ descenceReci Saranasaan A ARAANAnasaranaRaRaSara इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां कल्पसुबोधिकायां पञ्चमः क्षणः समाप्तः । ग्रन्थानम् ६५० । पश्चानामपि व्याख्यानानां ग्रन्थानम् ॥ ३२२५ ॥ श्रीरस्तु RestRSTASTRENSERSERSTRSTREKERSTRASIRFRASERASTASE desE6BAR Jain Education in For Private & Personel Use Only Hjainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy