________________
(उवागच्छित्ता) उपागत्य (असोगवरपायवस्स) अशोकवरपादपस्य (अहे सीयं ठावेइ ) अधस्तात् शिबिकाश दीक्षाङ्गीस्थापयति (ठावित्ता) स्थापयित्वा च (सीयाओ पच्चोरुहइ) शिबिकातः प्रत्यवतरति (पच्चोरहित्ता) कारः सू. प्रत्यवतीर्य (सयमेव आभरणमल्लालङ्कारं ओमुयइ) खयमेव आभरणमाल्यालङ्कारान् उत्तारयति (ओमु-18| इत्ता) उत्तार्य, तच्चैवं-अङ्गुलीभ्यश्च मुद्रावलिं पाणितो, वीरवलयं भुजाभ्यां झटिल्यैङ्गदे । हारमथ कण्ठतः कर्णतः कुण्डले मस्तकान्मुकटमुन्मुश्चति श्रीजिनः॥१॥ तानि चाभरणानि कुलमहत्तरिका हंसलक्षणपदृशाटकेन गृह्णाति, गृहीत्वा च भगवन्तं एवं अवादीत्-' इक्खागकुलसमुप्पन्नेऽसि णं तुम जाया !, कासवगुत्तेऽसि णं तुमं जाया!, उदितोदितनायकुलनहयलमिअङ्क ! सिद्धत्थजच्चखत्तिअसुएऽसि णं तुमंजाया!, जच्चखत्तिआणीए तिसलाए सुएऽसि णं तुम जाया!, देविन्दनरिन्दपहिअकित्तीऽसि णं तुम जाया!, एत्थ सिग्धं चंकमिअवं |गरुअं आलम्बेअवं असिधारामहव्वयं चरिअवं जाया! परिक्कमि, जाया!, अस्सिं च णं अढे नो पमाइअछ,' इत्यादि उक्त्वा वन्दित्वा नमस्कृत्य एकतोऽपक्रामति । ततश्च भगवान् एकया मुष्टया कूर्च चतसृभिश्च ताभिः शिरोजान् , एवं (सयमेव पंचमुडियं लोयं करेइ ) खयमेव पञ्चमौष्टिकं लोचं करोति (करित्ता)तथा कृत्वा च (छट्टेणं भत्तेणं अपाणएणं) षष्ठेन भक्तेन अपानकेन (हत्थुत्तराहिं नक्खत्तेणं चंदेणं जोगमुवागएणं) उत्तराफाल्गुन्यां चन्द्रयोगे सति (एगं देवदूससमादाय ) शक्रेण वामस्कन्धे स्थापितं एकं देवदूष्यं आदाय (एगे) एको रागद्वेषसहायविरहात् (अबीए) अद्वितीयः, यथा हि ऋषभश्चतुःसहरूया राज्ञां मल्लिपाश्चों
Jain Education
a
l
For Private & Personel Use Only
w
ww.jainelibrary.org