________________
महत्त रोक्तिः सू. ११४
(अभिनंदमाणा य अभिथुबमाणा य) अभिनन्दन्तः अभिष्ट्रवन्तश्च (एवं वयासी) एवं अवादिषुः॥ (११३)|S
(जय जयनंदा) जय-जयवान् भव हे समृद्धिमन् ! (जय जय भद्दा! भदं ते) जय-जयवान् भव हे भहा-भद्रकारक! ते-तुभ्यं भद्रं अस्तु, किश्च-(अभग्गेहिं नाणदसणचरित्तेहिं ) अभग्नैः-निरतिचारैानदर्शनचारित्रैः (अजियाइं जिणाहि इंदियाई) अजितानि इन्द्रियाणि जय-वशीकुरु (जियं च पालेहि समणधम्म) जितं च-खवशीकृतं पालय श्रमणधर्म (जियविग्घोऽवि अ वसाहि तं देव ! सिद्धिमझे) जितविघ्नोऽपि च हे देव ! प्रभो! त्वं वस, कुत्र ?-सिद्धिमध्ये, अत्र सिद्धिशब्देन श्रमणधर्मस्य वशीकारस्तस्य मध्यं-लक्षणया 8 प्रकर्षस्तत्र त्वं निरन्तरायं तिष्ठेत्यर्थः (निहणाहि रागदोसमल्ले ) रागद्वेषमल्लौ निजहि-निगृहाण, तयोर्निग्रहं | कुरु इत्यर्थः, केन?-(तवेणं) तपसा बाद्याभ्यन्तरेण, तथा (धिइधणियबद्धकच्छे) धृतौ-संतोषे धैर्ये वा अत्यन्तं बद्धकक्षः सन् (मद्दाहि अट्ठकम्मसत्तू ) अष्टकर्मशत्रून् मर्दय, परं केनेत्याह-(झाणेणं उत्तमेणं सुक्केणं) ध्यानेन उत्तमेन शुक्लेनेत्यर्थः, तथा (अप्पमत्तो हराहि आराहणपडागं च वीर । तेलुक्करंगमज्झे) हे वीर ! अप्रमत्तः सन् त्रैलोक्यं एव यो रङ्गो-मल्लयुद्धमण्डपस्तस्य मध्ये आराधनपताका आहर-गृहाण, यथा कश्चिन्मल्लः प्रतिमल्लं विजित्य जयपताकां गृह्णाति तथा त्वं कर्मशत्रून् विजित्य आराधनपताकां गृहाण इति भावः (पावय वितिमिरमणुत्तरं केवलवरनाणं) प्राप्नुहि च वितिमिरं-तिमिररहितं अनुत्तरं-अनुपमं केवलवरज्ञानं (गच्छय मुक्खं परं पर्य) गच्छ च मोक्षं परमं पदं, केन? (जिणवरोवइटेण मग्गेण अकुडिलेण) जिनवरो
Jain Educatio
nal
For Private Personel Use Only
www.jainelibrary.org