SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ महत्त रोक्तिः सू. ११४ (अभिनंदमाणा य अभिथुबमाणा य) अभिनन्दन्तः अभिष्ट्रवन्तश्च (एवं वयासी) एवं अवादिषुः॥ (११३)|S (जय जयनंदा) जय-जयवान् भव हे समृद्धिमन् ! (जय जय भद्दा! भदं ते) जय-जयवान् भव हे भहा-भद्रकारक! ते-तुभ्यं भद्रं अस्तु, किश्च-(अभग्गेहिं नाणदसणचरित्तेहिं ) अभग्नैः-निरतिचारैानदर्शनचारित्रैः (अजियाइं जिणाहि इंदियाई) अजितानि इन्द्रियाणि जय-वशीकुरु (जियं च पालेहि समणधम्म) जितं च-खवशीकृतं पालय श्रमणधर्म (जियविग्घोऽवि अ वसाहि तं देव ! सिद्धिमझे) जितविघ्नोऽपि च हे देव ! प्रभो! त्वं वस, कुत्र ?-सिद्धिमध्ये, अत्र सिद्धिशब्देन श्रमणधर्मस्य वशीकारस्तस्य मध्यं-लक्षणया 8 प्रकर्षस्तत्र त्वं निरन्तरायं तिष्ठेत्यर्थः (निहणाहि रागदोसमल्ले ) रागद्वेषमल्लौ निजहि-निगृहाण, तयोर्निग्रहं | कुरु इत्यर्थः, केन?-(तवेणं) तपसा बाद्याभ्यन्तरेण, तथा (धिइधणियबद्धकच्छे) धृतौ-संतोषे धैर्ये वा अत्यन्तं बद्धकक्षः सन् (मद्दाहि अट्ठकम्मसत्तू ) अष्टकर्मशत्रून् मर्दय, परं केनेत्याह-(झाणेणं उत्तमेणं सुक्केणं) ध्यानेन उत्तमेन शुक्लेनेत्यर्थः, तथा (अप्पमत्तो हराहि आराहणपडागं च वीर । तेलुक्करंगमज्झे) हे वीर ! अप्रमत्तः सन् त्रैलोक्यं एव यो रङ्गो-मल्लयुद्धमण्डपस्तस्य मध्ये आराधनपताका आहर-गृहाण, यथा कश्चिन्मल्लः प्रतिमल्लं विजित्य जयपताकां गृह्णाति तथा त्वं कर्मशत्रून् विजित्य आराधनपताकां गृहाण इति भावः (पावय वितिमिरमणुत्तरं केवलवरनाणं) प्राप्नुहि च वितिमिरं-तिमिररहितं अनुत्तरं-अनुपमं केवलवरज्ञानं (गच्छय मुक्खं परं पर्य) गच्छ च मोक्षं परमं पदं, केन? (जिणवरोवइटेण मग्गेण अकुडिलेण) जिनवरो Jain Educatio nal For Private Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy