SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो- पदिष्टेन अकुटिलेन मार्गेण, अथ किं कृत्वेत्याह-(हंता परीसहचमुं) हत्वा, कां ?-परीषहसेनां (जय जय महत्तरो व्या०५ खत्तियवरवसहा) जय जय क्षत्रियवरवृषभ ! (बहूइं दिवसाई) बहून् दिवसान (बहूई पक्खाई) बहून् पक्षान् । क्तिः मू. (बहूई मासाइं) बहून् मासान् (बहूई उऊहं ) बहून् ऋतून्-मासद्वयप्रमितान् हेमन्तादीन् (बहूइं अयणाइं)। ११४ ॥९४॥ बहूनि अयनानि-पाण्मासिकानि दक्षिणोत्तरायणलक्षणानि (बहूइं संवच्छराई) बहून् संवत्सरान् यावत् || IS(अभीए परीसहोवसग्गाणं) परीषहोपसर्गेभ्योऽभीतः सन् (खंतिखमे भयभेरवाणं) भयभैरवाणां-विद्यु सिंहादिकानां क्षान्त्या क्षमो न त्वंसामर्थ्यादिना, एवंविधः सन् त्वं जय, अपरं च-(धम्मे ते अविग्धं भवउत्तिकट्ठ) ते-सव धर्मे अविघ्नं-विघ्नाभावोऽस्तु इतिकृत्वा-इत्युक्त्वा (जयजयसई पउंजंति) जयजयशब्दं प्रयुञ्जन्ति ॥ (११४)॥ R (तए णं समणे भगवं महावीरे) ततः श्रमणो भगवान् महावीरः क्षत्रियकुण्डग्रामनगरमध्येन भूत्वा यत्र / ज्ञातखण्डवनं यत्राशोकपादपस्तत्र उपागच्छतीति योजना, अथ किंविशिष्टः सन् ? ( नयणमालासहस्सहिं) नयनमालासहस्रः(पिच्छिन्नमाणे २) प्रेक्ष्यमाणः२-पुनः पुनः विलोक्यमानसौन्दर्यः, पुनः किंवि०१(वयण-11 मालासहस्सेहिं) वदनमालासहस्रः-श्रेणिस्थितलोकानां मुखपडिसहस्रः (अभिथुवमाणे अभिथुधमाणे) ॥१४॥ पुन: पुन: अभिष्ट्रयमानः, पुन: किंवि०? (हिअयमालासहस्सेहिं) हृदयमालासहस्रैः (उन्नंदिजमाणे उन्नंदिजमाणे) उन्नन्द्यमानो-जयतु जीवतु इत्यादिध्यानेन समृद्धिं प्राप्यमाणः, पुनः किंवि० ? (मणोरहमालास Jain Educationa l For Private & Personel Use Only ww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy