SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ग्राम नगरं (करेह कारकेह) कुरुत खयं, कारयत अन्यैः (करिता कारवित्ता य) कृत्वा कारयित्वा च बन्टिमोच(असहस्सं मुसलसहस्सं च उस्सवेह) खूपाः-युगानि तेषां सहस्रं तथा मुशलानि-प्रतीतानि तेषां सहस्रं नसू.१०१ ऊ-कुरुत, युगमुसलोवीकरणेन च तत्रोत्सवे प्रवर्तमाने शकटखेटनकण्डनादिनिषेधः प्रतीयते इति वृद्धाः (उस्सवित्ता) तथा कृत्वा च (मम एयमाणत्तियं पचप्पिणह) मम एतां आज्ञा प्रत्यर्पयत, कार्यं कृत्वा कृतं इति मम कथयतेत्यर्थः ।। (१००)॥ (तए णं ते कोडुंबियपुरिसा)ततः ते कौटुम्बिकपुरुषाः (सिद्धत्थेणं रना) सिद्धार्थेन राज्ञा (एवं बुत्ता समाणा) एवं उक्ताः सन्तः (हहतुट जाव हिअया) हृष्टाः तुष्टाः यावत् हर्षपूर्णहृदयाः (करयल जाय। पडिसुणिता) करतलाभ्यां यावत् अञ्जलिं कृत्वा प्रतिश्रुत्य-अङ्गीकृत्य (खिप्पामेव कुंडपुरे नपरे) शीघ्रमेव क्षत्रियकुण्डग्रामे नगरे (चारगसोहणं जाव उस्सवित्ता) बन्दिगृहशोधनं-बन्दिमोचनं यावत् मुशलसहलं चोर्नीकृत्य (जेणेक सिद्धत्थे खत्तिए ) यत्रैव सिद्धार्थः क्षत्रियः (तेणेव उवागच्छति)तत्रैव उपागच्छन्ति (उवामच्छित्ता) उपागत्य च (सिद्धत्थस्स खत्तिअस्स) सिद्धार्थस्य क्षत्रियस्य (समाणत्तियं पञ्चप्पिषंति) तां आज्ञा प्रत्यर्पयन्ति-कृत्वा निवेदयन्ति ।। (१०१)। . AI (तए सिद्धस्थे राया ) ततोऽनन्तरं सिद्धार्थो राजा (जेणेक अणसाला) यत्रैव अहनशाला-परिश्रम-11 स्थानं (तेणेव उवागच्छद)तत्रैव उपागच्छति (उबामच्छिता) उपागत्य (जाव सघोरोहेणं) अब यावत् Jain Education For Private & Personal use only INDww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy