________________
कल्प.सुबोव्या०५
१५
॥८२॥
लावं) आसक्तो-भूमिलमा, उत्सत्तश्च-उपरिलग्नो, विपुलो-विस्तीर्णो वर्तुलः प्रलम्बितो माल्यदामकलाप:
मानवृधापुष्पमालासमूहो यस्मिन् तत्तथा, पुनः किंवि०१ (पंचवण्णसरससुरहिमुक्कपुप्फपुंजोवयारकलियं) पञ्चवर्णाः दिसू.१०० सरसाः सुरभयो ये मुक्ताः पुष्पपुञ्जास्तैर्य उपचारो-भूमेः पूजा तया कलितं, पुनः किंवि०१ (कालागुरुपवरकुंदुरुक्कतुरुकडझंतधूवमघमघंतगंधुदुआभिरामं) दह्यमानाः ये कृष्णागरूपवरकुन्दुरुक्कतुरुष्कधूपाः तेषां मघमघायमानो यो गन्धः तेन 'उद्धृयाभिरामन्ति-अत्यन्तमनोहरं, पुनः किंवि०? (सुगंधवरगंधियं) सुगन्धवरा:-चूर्णानि तेषां गन्धो यत्र तत्तथा तं, पुनः किंवि०? (गंधवहिभूयं) गन्धवृत्तिभूतं-गन्धद्रव्यगुटिकासमानं, पुनः किंवि०१ (नडनदृगजल्लमल्लमुट्टियत्ति) नटा-नाटयितारः, नर्सका:-स्वयं नृत्यकार:जल्ला-चरत्राखे. लकाः मल्ला:-प्रतीताः मौष्टिका-ये मुष्टिभिः प्रहरन्ति ते मल्लजातीयाः (वेलंबगत्ति) विडम्बका-विदूषका, जनानां हास्यकारिणः,ये समुखविकारमुत्प्लुत्यरनृत्यन्ति ते वा (पवगत्ति) प्लवका-ये उत्प्लवनेन गादिकमुलवयन्ति नद्यादिकं वा तरन्ति (कहगत्ति) सरसकथावतारः (पाढगत्ति) सूक्तादीनां पाठकाः (लासगत्ति लासका ये रासकान् ददति (आरक्खगसि) आरक्षका:-तलवरा: (लंखत्सि) लडा-वंशानखेलकाः (मखसि) मङ्खा:-चित्रफलकहस्ता भिक्षुका'गौरीपुत्रा' इति प्रसिद्धाः (तुणइल्लत्ति) तुणाभिधानवादिश्रवादकाः भिक्षुवि- ॥८२॥ शेषाः (तुंबवीणियत्ति)तुम्बवीणिका-वीणावादकाः तथा (अणेगतालायराणुचरियं) अनेके ये तालाचरा:तालादानेन प्रेक्षाकारिणस्तालान् कुट्टयन्तो धा ये कयां कथयन्ति तैः अनुचरितं-संयुक्तं, एवंविघं क्षत्रियकुण्ड
Seectersecticese
Jain Education Interna
For Private & Personel Use Only
Hijainelibrary.org