________________
कल्प.सुबो- व्या० ॥८१॥
च) बीजानि-शाल्यादीनि तेषां वृष्टिं च (मल्लवासं च ) मालयानां वृष्टिं च (गंधवासं च) गन्धा:-कोष्ठ-उत्सवादेशः |पुटादयस्तेषां वृष्टिं च (चुपणवासं च) चूर्णानि-वासयोगास्तेषां वृष्टिं च (वपणवासं च ) वर्णाः-हिङ्गलाद-15 मानादिवृयस्तेषां वृष्टिं च (वसुहारवासं च) वसुधारा-निरन्तरा द्रव्यश्रेणिस्तस्याः वृष्टिं च (वासिंसु) अवर्षयन् (२८) द्धिः सू. | (तए णं से सिद्धत्थे खत्तिए) ततोऽनन्तरं स सिद्धार्थः क्षत्रियः (भवणवइवाणमंतरजोइसवेमाणिएहिं
९९-१०० देवेहिं ) भवनपतयः व्यन्तराः ज्योतिष्काः वैमानिकाः ततः समासस्तैः एवंविधैः देवैः (तित्थयरजम्मणासेयमहिमाए कयाए समाणीए)तीर्थङ्करस्य यो जन्माभिषेकस्तस्य महिम्नि-उत्सवे कृते सति ( पच्चूसकालसमयंसि ) प्रभातकालसमये (नगरगुत्तिए सद्दावेइ ) नगरगोप्तृकान्-आरक्षकान् शब्दयति, आकारयतीत्यर्थः (सहावित्ता) शब्दयित्वा च ( एवं वयासी) एवं अवादीत् ॥ (९९)॥ | (खिप्पामेव भो देवाणुप्पिया) क्षिप्रमेव भो देवानुप्रियाः! (खत्तियकुंडग्गामे नयरे )क्षत्रियकुण्डग्रामे नगरे (चारगसोहणं करेह) चारकशब्देन कारागारं उच्यते तस्य शोधनं-शुद्धिं कुरुत, बन्दिमोचनं कुरुत इत्यर्थः, यत उक्तं-"युवराजाभिषेके च, परराष्ट्रापमईने । पुत्रजन्मनि वा मोक्षो, बद्धानां प्रविधीयते ॥१॥" किश्च-(माणुम्माणवद्धणं करेह ) तत्र मान-रसंधान्यविषयं उन्मानं-तुलारूपं तयोर्वर्द्धनं कुरुत (करित्ता) कृत्वा च (कुंडपुरं नयरं सभितरबाहिरिअं) अभ्यन्तरे बहिश्च यथोक्तविशेषणविशिष्टं कुण्डपुरनगरं कुरुत कारयत, अथ किंविशिष्टं ? (आसिअत्ति) आसिक्तं सुगन्धजलच्छटादानेन ( संमजिओवलितं) संमार्जितं
Jain Education in
For Private & Personel Use Only
IOSjainelibrary.org