________________
हजन्मोत्सवं सुराः । नन्दा, दासी नाम्ना प्रियंवदामोद्गमदन्तुरभूधनः ॥
वही! मोऽत्थु ते अरहओ) शक्रोऽथ जिनमानीय, विमुच्याम्बान्तिके सतः। संजहार प्रतीविम्यावस्था-हिरण्यादिपिन्यो स्वशक्तितः ॥४३॥ कुण्डले क्षोमयुग्मं चोच्छीर्षे मुत्तवा हरिय॑धात् । श्रीदामरत्नदामाख्यमुल्लोचे वृष्टिःसू.९८ | स्वर्णकन्दुकम् ॥ ४४ ॥ द्वात्रिंशद्रत्नरैरूप्यकोटिवृष्टिं विरच्य सः । बाढमाघोषयामासे, सुरैरित्याभियोगिकैः
४५. स्वामिनः स्वामिमातुश्च, करिष्यत्येशुभं मनः। सप्तधाऽऽयमञ्जरीव, शिरस्तस्य स्फुटिष्यति ॥ ४६॥ खाम्यङ्गुष्ठेऽमृतं न्यस्येत्यर्हजन्मोत्सव सुराः । नन्दीश्वरेऽष्टाहिकां च, कृत्वा जग्मुर्यथाऽऽगतम् ॥४७॥ इति देवकृतः श्रीमहावीरजन्मोत्सवः । अस्मिन्नवसरे राज्ञे, दासी नाना प्रियंवदा । तं पुत्रजननोदन्तं, गवा| शीघ्रं न्यवेदयत् ॥१॥ सिद्धार्थोऽपि तदाकर्ण्य, प्रमोदभरमेदुरः । हर्षगद्गदगी रोमोद्गमदन्तुरभूघनः ॥२॥ विना किरीटं तस्यै खां, सर्वाङ्गालकृतिं ददौ । तां धौतमस्तकां चक्रे, दासत्वापगमाय सः॥३॥ | (जं रयणिं च णं समणे भगवं महावीरे जाए) यस्यां च रजन्यां श्रमणो भगवान् महावीरः जातः(त रयर्णि च णं) तस्यां रजन्यां (बहवे वेसमणकुंडधारी) बहवः वैश्रमणस्य आज्ञाधारिणः (तिरियजंभगा देवा) एवंविधाः तिर्यगजृम्भकाः देवाः (सिद्धत्थरायभवणंसि) सिद्धार्थराजमन्दिरे (हिरण्णवासं थ) रूष्यवृष्टिं च (सुवण्णबासं च ) सुवर्णवृष्टिं च (वयरवासंच) वज्राणि-हीरकाः तेषां वृष्टिं च (वत्थवासं च) वस्त्राणां वृष्टिं च (आभरणवासंच) आभरणवृष्टिं च ( पत्तवासंच) पत्राणि नागवल्लीप्रमुखाणां तेषां वृष्टिं च (पुष्फवासंच) पुष्पाणां वृष्टिं च (फलवासं च ) फलानि-नालिकेरादीनि तेषां वृष्टिं च (बीयवासं
Jain Educalan H
OS
For Private & Personel Use Only
Saw.jainelibrary.org