________________
कल्प.सुबोव्या०५
॥८
॥
शक्रोऽवधेात्या, क्षमयामास तीर्थपम् ॥ ३२॥ संख्यास्तीतोहतां मध्ये, स्पृष्ठः केनापि नौहिणा। मेहः देवकृतो कम्पमिषादियानन्दादिव मनत सः ॥ ३३ ॥ शैलेषु राजता मेऽभूत्, लावनीराभिषेकतः । तेनामी जन्मोत्सवः निर्जरा हारा, वर्णापीडो जिनस्तथा ॥३४॥ तत्र पूर्वमच्युतेन्द्रो, विधात्यभिषेचनम् । ततोऽनु परिपाटीतो, यावचन्द्रार्यमादयः॥ ३५॥ जलस्त्रात्रे कविघटना-श्वेतच्छन्त्रायमाणं शिरसि मुखशशिन्यशुपूरायमानं, कण्ठे हारायमाणं वपुषि च निखिले, चीनचोलायमामम् । श्रीमजम्माभिषेकप्रगुरिणहंगणोदस्तकुम्भौघगोद, भ्रश्यहुग्धाब्धिपाथश्चरमजिनपतेरङ्गसनि श्रिये वः॥ ३६॥ चतुर्वृषभरूपाणि, शक्रः कृत्वा ततः खयम् । शृङ्गाष्टकक्षरत्क्षीररकरोदभिषेचनम् ॥ ३७॥ सत्यं ते विवुधा देवाः, पैरन्तिमजिनेशितुः । सृजद्भिः सलिलैः स्नानं, स्वयं नैर्मल्यमाददे ॥ ३८॥ समङ्गलप्रदीपं ते, विधायाऽऽरात्रिकं पुनः। सनृत्यगीतवाद्यादि, व्यधुर्विविधमुत्सवम् ॥ ३९॥ उन्मृज्य गन्धकाषाय्या, दिव्ययाऽङ्ग हरिविभोः। विलिप्य चन्दनायैश्च, पुष्पाचैस्तमैपूजयत् ॥४०॥ दर्पणो १ वर्धमानश्च २, कलशो३ मीनयोयुगम् ४ श्रीवत्सः५ स्वस्तिको ६ नन्द्यावत७ भद्रासने ८ इति ॥४१॥ शक्रः स्वामिपुरो रनपट्टके रूप्यतण्डुलैः । आलिख्य मङ्गलान्यष्टाविति स्तोतुं प्रचक्रमे ॥४२॥ (अट्ठसयविसुद्धगंधजुत्तेहिं महावित्तेहिं अपुणरुत्तेहिं अस्थजुत्तेहिं संथुणइ २त्ता वाम जाणुं जाव एवं वयासी-णमोऽत्थुते सिद्धबुद्धणीरय समण सामाहिअ समत्स समजोगि सल्लगत्तण णिन्मय णीरागदोस.णिम्मम णीसंग निस्सल्ल माणमूरण गुणरयण सीलसागरमणन्तमप्पमेय भविअधम्मवरचाउरन्तचक
Join Education Inte
For Private Personel Use Only
Jainelibrary.org