SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोव्या०५ ॥८ ॥ शक्रोऽवधेात्या, क्षमयामास तीर्थपम् ॥ ३२॥ संख्यास्तीतोहतां मध्ये, स्पृष्ठः केनापि नौहिणा। मेहः देवकृतो कम्पमिषादियानन्दादिव मनत सः ॥ ३३ ॥ शैलेषु राजता मेऽभूत्, लावनीराभिषेकतः । तेनामी जन्मोत्सवः निर्जरा हारा, वर्णापीडो जिनस्तथा ॥३४॥ तत्र पूर्वमच्युतेन्द्रो, विधात्यभिषेचनम् । ततोऽनु परिपाटीतो, यावचन्द्रार्यमादयः॥ ३५॥ जलस्त्रात्रे कविघटना-श्वेतच्छन्त्रायमाणं शिरसि मुखशशिन्यशुपूरायमानं, कण्ठे हारायमाणं वपुषि च निखिले, चीनचोलायमामम् । श्रीमजम्माभिषेकप्रगुरिणहंगणोदस्तकुम्भौघगोद, भ्रश्यहुग्धाब्धिपाथश्चरमजिनपतेरङ्गसनि श्रिये वः॥ ३६॥ चतुर्वृषभरूपाणि, शक्रः कृत्वा ततः खयम् । शृङ्गाष्टकक्षरत्क्षीररकरोदभिषेचनम् ॥ ३७॥ सत्यं ते विवुधा देवाः, पैरन्तिमजिनेशितुः । सृजद्भिः सलिलैः स्नानं, स्वयं नैर्मल्यमाददे ॥ ३८॥ समङ्गलप्रदीपं ते, विधायाऽऽरात्रिकं पुनः। सनृत्यगीतवाद्यादि, व्यधुर्विविधमुत्सवम् ॥ ३९॥ उन्मृज्य गन्धकाषाय्या, दिव्ययाऽङ्ग हरिविभोः। विलिप्य चन्दनायैश्च, पुष्पाचैस्तमैपूजयत् ॥४०॥ दर्पणो १ वर्धमानश्च २, कलशो३ मीनयोयुगम् ४ श्रीवत्सः५ स्वस्तिको ६ नन्द्यावत७ भद्रासने ८ इति ॥४१॥ शक्रः स्वामिपुरो रनपट्टके रूप्यतण्डुलैः । आलिख्य मङ्गलान्यष्टाविति स्तोतुं प्रचक्रमे ॥४२॥ (अट्ठसयविसुद्धगंधजुत्तेहिं महावित्तेहिं अपुणरुत्तेहिं अस्थजुत्तेहिं संथुणइ २त्ता वाम जाणुं जाव एवं वयासी-णमोऽत्थुते सिद्धबुद्धणीरय समण सामाहिअ समत्स समजोगि सल्लगत्तण णिन्मय णीरागदोस.णिम्मम णीसंग निस्सल्ल माणमूरण गुणरयण सीलसागरमणन्तमप्पमेय भविअधम्मवरचाउरन्तचक Join Education Inte For Private Personel Use Only Jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy