________________
Jain Education
वामपादान्तमैयरुः ॥ २४ ॥ दश वैमानिकाः विंशतिर्भवन पतयः द्वात्रिंशद्वयंन्तराः द्वौ ज्योतिष्कौ इति चतुःषष्टिरिन्द्राणां ॥ सौवर्णा राजता रात्नाः, स्वर्णरूप्यमया अपि । खर्णरत्नमयाचापि रूप्यरत्नमया अपि ॥ २५ ॥ स्वर्णरूप्यरत्नमया, अपि मृत्स्नामया अपि । कुम्भाः प्रत्येकमष्टाख्यं, सहस्रं योजनाऽऽननाः ॥ २६ ॥ यतः - पेणविसजोअण तुङ्गो, बारस य जोअणाई वित्थारो । जोअणमेगं नालुअ. इगकोडिअ सहिलक्खाई ॥ २७ ॥ एवं भृङ्गारदपणरत्नकरण्डक सुप्रतिष्टकस्थालपात्रिकापुष्पचङ्गेरिकादिपूजोपकरणानि कुम्भवदंष्टप्रकाराणि प्रत्येकमंष्टोत्तरसहसमानानि, तथा मागधादितीर्थानां मृदं जलं च गङ्गादीनां पद्मानि च जलं च पद्महदादीनां क्षुल्लहिमवद्वर्षधर वैताढ्यविजयवक्षस्कारादिपर्वतेभ्यः सिद्धार्थपुष्पगन्धान् सर्वौषधीश्च आभियोगिक सुरैरच्युतेन्द्र आनाययत्, क्षीरनीरघदैर्वक्ष स्थल स्थैस्त्रिदशा बभुः । संसारौघं तरीतुं द्वारा, घृतकुम्भा इव स्फुटम् ॥ २८ ॥ सिञ्चन्त इव भावदुं क्षिपन्तो वा निजं मलम् । कलशं स्थापयन्तो वा धर्मचैत्ये सुरा बभुः ॥ २९ ॥ संशयं त्रिदशेशस्य, मत्वा वीरोऽमराचलम् । वामाङ्गुष्ठाङ्गसम्पर्कात् समन्तादप्यचीचलत् ॥ ३० ॥ कम्पमाने गिरौ तत्र, चकम्पेऽथ वसुन्धरा । शृङ्गाणि सर्वतः पेतुश्चक्षुभुः सागरा अपि ॥ ३१ ॥ ब्रह्माण्डस्फोटसदृशे, शब्दाद्वैते प्रसर्पति । रुष्टः
१ नवमदशमयोरेकादश द्वादशयोश्च कै केन्द्र स्वामिकत्वात् २ किन्नराद्या अष्ट अणपण्णीप्रभृतयोऽष्टेतिषोडशभेदानां तेषां द्विद्वीन्द्रस्वामिकत्वात् ३ पञ्चविंशतिं योजनान्युच्च त्वं द्वादश योजनानि विस्तारः योजनमेकं नालं कोट्येका पष्टिर्लक्षाः ||२१|| कलशाः सौवर्णाद्याः प्रत्येकं सहस्रं तथाच ८००० अष्टवारा ६४००० अभिषेकाः २५० तथा च १६००००००। सार्धं शतद्वयमभिषेकाणामेवं ६२ इन्द्राः १३२ चन्द्रसूर्याः १ सामानिक: ३३ त्रयस्त्रिंशाः ३ पार्षद्याः १ आत्मरक्षकः ४ लोकपालाः ७ अनीकाधिपाः १ प्रकीर्णकः ५ इन्द्राण्यः १ आभियोगिक :
alonal
For Private & Personal Use Only
देवकृतो जन्मोत्सवः
५
११
ww.jainelibrary.org