________________
गोऽपिणामस्थ चित्रकस्थोऽथ, वदत्यवान, दुईरो मम केसरी॥९॥वाजिक
यकोपमाः कः स्थित वासराः । ययुः । महावस्ती
कल्प.सुबो- हस्तिस्थं, दूरेखीयं गजंकुरु।हनिष्यत्यन्यथा नूनं, दुर्द्धरोमम केसरी॥९॥वाजिस्थं कासरारूढो,गरुडस्थो हि सर्प- देवकतो व्या०५गम् । छागस्थं चित्रकस्थोऽथ, वदत्येवं तदादरात् ॥१०॥ सुराणां कोटिकोटीभिर्विमानैर्वाहनैर्घनैः। विस्ती-जन्मोत्सव
ोऽपि नभोमार्गोऽतिसंकीर्णोऽभवत्तदा ॥११॥ मित्रं केऽपि परित्यज्य, दक्षत्वेनाग्रतो ययुः। प्रतीक्षस्त्र | ॥७९ ॥
क्षणं भ्रातामोत्यपरोऽवदत् ॥ १२॥ केचिद्वदन्ति भो देवाः, संकीर्णाः पर्ववासराः । भवन्त्येवंविधा नूनं, तस्मान्मौनं विधत्त भोः॥१३॥ नभस्यागच्छतां तेषां, शीर्षे चन्द्रकरैः स्थितैः । शोभन्ते निर्जरास्तत्र, सजरा इव केवलम् ॥ १४ ॥ मस्तके घटिकाकाराः, कंठे ग्रैवेयकोपमाः। स्वेदबिन्दुसमा देहे, सुराणां तारका बभुः
॥१५॥ नन्दीश्वरे विमानानि, संक्षिप्याऽऽगात् सुराधिपः । जिनेन्द्रं च जिनाम्बां च, त्रिःप्रादक्षिणयत्ततः ४॥१६॥ वन्दित्वा च नमस्यित्वेत्येवं देवेश्वरोऽवदत् । नमोऽस्तु ते रत्नकुक्षिधारिके! विश्वदीपिके! ॥१७॥
अहं शक्रोऽस्मि देवेन्द्रः, कल्पादाद्यादिहागमम् । प्रभोरन्तिमदेवस्य, करिष्ये जननोत्सवम् ॥ १८॥॥ भेतव्यं देवि! तन्नैवेत्युक्त्वाऽवस्तापिनीं ददौ कृत्वा जिनप्रतिबिम्बं, जिनाम्बासन्निधौ न्यधात् ॥ १९॥ भगवन्तं तीर्थकरं, गृहीत्वा करसम्पुटे । विचक्रे पञ्चधा रूपं, सर्वश्रेयोऽर्थिकः स्वयम् ॥ २०॥ एको गृहीततीर्थेशः, पार्श्वे द्वौ २५ चात्तचामरौ । एको गृहीतातपत्रः, एको वज्रधरः पुनः॥२१॥ अग्रगः पृष्ठगं स्तौति, पृष्ठस्थोऽप्यग्रगं पुनः। ॥७९॥ नेत्रे पश्चात् समीहन्ते, केचनातनाः सुराः॥ २२॥ शक्रः सुमेरुशृङ्गस्थं, गत्वाऽथो पाण्डुकं वनम् । मेरुचूला
पाण्डुकम्बलासने ॥ २३ ॥ कृत्वोत्सङ्गे जिनं पूर्वाभिमुखोऽसौ निषीदति । समस्ता अपि देवेन्द्राः,
सापिनी ददौ। कृत्वा जिमयोऽधिकः स्वयम् ॥ २९. स्तौति, पृष्ठस्थोऽप्यसमा
Jain Education Intel
For Private & Personel Use Only
www.jainelibrary.org