SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ त्सवः दिक्षु स्थिता जगुः॥१८॥ एताच-सामानिकानां प्रत्येकं, चत्वारिंशच्छतैर्युताः । महत्तराभिः प्रत्येकं, तथा दिकुमारीचतमृमियुताः॥१९॥ अङ्गरः षोडशभिः, सहस्रः सप्तभिस्तथा । कटकैस्तदधीशैश्च, सुरैश्चान्यमहर्द्धिभिः कृतीजन्मो॥ २०॥ आभियोगिकदेवकृतैर्योजनप्रमाणैर्विमानैः अत्रायान्तीति दिक्कुमारिकामहोत्सवः ॥ ततः सिंहासनं । शाकं, चचालाचलनिश्चलम् । प्रयुज्याथावधि ज्ञात्वा, जन्मान्तिमजिनेशितुः ॥१॥ वयेकयोजनां घण्टा, सुघोषां नैगमेषिणा । अवादयत्ततो घण्टारेणुः सर्वविमानगाः॥२॥शक्रादेशं ततः सोच्चैः, सुरेभ्योऽज्ञापयत्खयम् । तेन प्रमुदिता देवाश्चलनोपक्रमं व्यधुः ॥३॥ पालकाामरकृतं, लक्षयोजनसंमितम् । विमानं पालकं नामाऽध्यारोहत्रिदशेश्वरः॥४॥ पालकविमाने इन्द्रसिंहासनस्य अग्रे अग्रमहिषीणां अष्टौ भद्रासनानि, वामतश्चतुरशीतिसहस्रसामानिकसुराणां तावन्ति भद्रासनानि , दक्षिणतो द्वादशसहस्राभ्यन्तरपाषेदान तावन्ति भद्रासनानि, चतुर्दशसहस्रमध्यमपार्षदानां तावन्त्येव भद्रासमानि, एवं षोडशसहस्रबाह्यपादामामपि षोडशसहस्रभद्रासनानि.पृष्ठतः सप्तानीकाधिपतीनां सप्त भद्रासनानि चतसृषु दिक्षु प्रत्येकं चतुरशीतिसहस्रात्मरक्षकदेवानां चतुरशीतिसहस्रभद्रासनानि, तथा अन्यैरपि घनैर्देवेवृतःसिंहासनस्थितः।गीयमामगुणोऽचालीदपरेऽपि सुरास्ततः ॥५॥ देवेन्द्रशासनात् केचित् , केचिन्मित्रानुवर्त्तनात्। पत्नीभिः प्रेरिताः केचित्, केचिदात्मीयभावतः॥३॥ केपि कौतुकतः केपि, विस्मयात केपि भक्तितः। चेलुरेवं सुराः सर्वे, विविधैवाहनयुतामा॥विविधैस्तूर्यनिर्घोषैण्टानांकणितैरपि।कोलाहलेन देवानां, शब्दाद्वैतं तदाऽजनियासिंहस्थो वक्ति काप.मु.१४ Jain Education Intematonal For Private Personel Use Only ww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy