________________
त्सवः
दिक्षु स्थिता जगुः॥१८॥ एताच-सामानिकानां प्रत्येकं, चत्वारिंशच्छतैर्युताः । महत्तराभिः प्रत्येकं, तथा दिकुमारीचतमृमियुताः॥१९॥ अङ्गरः षोडशभिः, सहस्रः सप्तभिस्तथा । कटकैस्तदधीशैश्च, सुरैश्चान्यमहर्द्धिभिः कृतीजन्मो॥ २०॥ आभियोगिकदेवकृतैर्योजनप्रमाणैर्विमानैः अत्रायान्तीति दिक्कुमारिकामहोत्सवः ॥ ततः सिंहासनं । शाकं, चचालाचलनिश्चलम् । प्रयुज्याथावधि ज्ञात्वा, जन्मान्तिमजिनेशितुः ॥१॥ वयेकयोजनां घण्टा, सुघोषां नैगमेषिणा । अवादयत्ततो घण्टारेणुः सर्वविमानगाः॥२॥शक्रादेशं ततः सोच्चैः, सुरेभ्योऽज्ञापयत्खयम् । तेन प्रमुदिता देवाश्चलनोपक्रमं व्यधुः ॥३॥ पालकाामरकृतं, लक्षयोजनसंमितम् । विमानं पालकं नामाऽध्यारोहत्रिदशेश्वरः॥४॥ पालकविमाने इन्द्रसिंहासनस्य अग्रे अग्रमहिषीणां अष्टौ भद्रासनानि, वामतश्चतुरशीतिसहस्रसामानिकसुराणां तावन्ति भद्रासनानि , दक्षिणतो द्वादशसहस्राभ्यन्तरपाषेदान तावन्ति भद्रासनानि, चतुर्दशसहस्रमध्यमपार्षदानां तावन्त्येव भद्रासमानि, एवं षोडशसहस्रबाह्यपादामामपि षोडशसहस्रभद्रासनानि.पृष्ठतः सप्तानीकाधिपतीनां सप्त भद्रासनानि चतसृषु दिक्षु प्रत्येकं चतुरशीतिसहस्रात्मरक्षकदेवानां चतुरशीतिसहस्रभद्रासनानि, तथा अन्यैरपि घनैर्देवेवृतःसिंहासनस्थितः।गीयमामगुणोऽचालीदपरेऽपि सुरास्ततः ॥५॥ देवेन्द्रशासनात् केचित् , केचिन्मित्रानुवर्त्तनात्। पत्नीभिः प्रेरिताः केचित्, केचिदात्मीयभावतः॥३॥ केपि कौतुकतः केपि, विस्मयात केपि भक्तितः। चेलुरेवं सुराः सर्वे, विविधैवाहनयुतामा॥विविधैस्तूर्यनिर्घोषैण्टानांकणितैरपि।कोलाहलेन देवानां, शब्दाद्वैतं तदाऽजनियासिंहस्थो वक्ति
काप.मु.१४
Jain Education Intematonal
For Private Personel Use Only
ww.jainelibrary.org