________________
१०
कल्प.सुबो-किंवि० १ (विसुद्धासु ) विशुद्धासु, दिग्दाहायभावात् , ( जइएसु सबसउणेसु ) सर्वेषु शकुनेषु-काकोलूक-II श्रीवीरस्य व्या०४ादुर्गादिषु जयिकेषु-जयकारकेषु सत्सु (पयाहिणाणुकूलंसि) प्रदक्षिणे प्रदक्षिणावर्त्तत्वात् अनुकूले सुरभि-11 जन्म सू.
शीतत्वात् सुखप्रदे (भूमिसप्पंसि) मृदुत्वात् भूमिसर्पिणि, प्रचण्डो हि वायुः उच्चैः सर्पति, एवंविधे (मारु-1|| ॥७७॥
अंसि) मारुते-वायौ (पवायंसि) प्रवातुं आरब्धे सति (निप्फण्णमेइणीयंसि कालंसि) निष्पन्ना, कोऽर्थः?-16 निष्पन्नसर्वशस्या मेदिनी यत्र एवंविधे काले सति (पमुइअपक्की लिएसु जणवएस) प्रमुदितेषु सुभिक्षादिना प्रक्रीडितेषु-प्रक्रीडितुं आरब्धेषु वसन्तोत्सवादिना, एवंविधेषु जनपदेषु-जनपदवासिषु लोकेषु सत्सु (पुवरसावरत्तकालसमयंसि) पूर्वरात्रापररात्रकालसमये (हत्थुत्तराहिं नकखत्तेणं चंदेणं जोगमुवागएणं) उत्तरफाल्गुनीभिः समं योगं उपागते चन्द्रे सति (आरोग्गाऽऽरोग्गं) आरोग्या-आबाधारहितासा त्रिशला आरोग्यंआवाधारहितं (दारयं पयाया) दारकं-पुत्रं प्रजाता-सुषुवे इति भावः ॥ (९६) ॥ rastasiasmastarasewanvastareasantastsastarastraastasesastrastra इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्यभुजिष्योपाध्यायश्रीविनयविजयगणिविरचितायां ... कल्पसुबोधिकायां चतुर्थः क्षणः समाप्तः ।
॥७७॥ ग्रन्थानम् ४६९ । चतुर्णामपि व्याख्यानानां ग्रन्थानम् ॥ २५७५ ॥ श्रीरस्तु HasaSeRstastaserasiassassensvaserserseroasa RSK
ReaserGrRss
weepSBIAGERS
Jain Education Intera
For Private & Personel Use Only
Alwjainelibrary.org,