SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १० कल्प.सुबो-किंवि० १ (विसुद्धासु ) विशुद्धासु, दिग्दाहायभावात् , ( जइएसु सबसउणेसु ) सर्वेषु शकुनेषु-काकोलूक-II श्रीवीरस्य व्या०४ादुर्गादिषु जयिकेषु-जयकारकेषु सत्सु (पयाहिणाणुकूलंसि) प्रदक्षिणे प्रदक्षिणावर्त्तत्वात् अनुकूले सुरभि-11 जन्म सू. शीतत्वात् सुखप्रदे (भूमिसप्पंसि) मृदुत्वात् भूमिसर्पिणि, प्रचण्डो हि वायुः उच्चैः सर्पति, एवंविधे (मारु-1|| ॥७७॥ अंसि) मारुते-वायौ (पवायंसि) प्रवातुं आरब्धे सति (निप्फण्णमेइणीयंसि कालंसि) निष्पन्ना, कोऽर्थः?-16 निष्पन्नसर्वशस्या मेदिनी यत्र एवंविधे काले सति (पमुइअपक्की लिएसु जणवएस) प्रमुदितेषु सुभिक्षादिना प्रक्रीडितेषु-प्रक्रीडितुं आरब्धेषु वसन्तोत्सवादिना, एवंविधेषु जनपदेषु-जनपदवासिषु लोकेषु सत्सु (पुवरसावरत्तकालसमयंसि) पूर्वरात्रापररात्रकालसमये (हत्थुत्तराहिं नकखत्तेणं चंदेणं जोगमुवागएणं) उत्तरफाल्गुनीभिः समं योगं उपागते चन्द्रे सति (आरोग्गाऽऽरोग्गं) आरोग्या-आबाधारहितासा त्रिशला आरोग्यंआवाधारहितं (दारयं पयाया) दारकं-पुत्रं प्रजाता-सुषुवे इति भावः ॥ (९६) ॥ rastasiasmastarasewanvastareasantastsastarastraastasesastrastra इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्यभुजिष्योपाध्यायश्रीविनयविजयगणिविरचितायां ... कल्पसुबोधिकायां चतुर्थः क्षणः समाप्तः । ॥७७॥ ग्रन्थानम् ४६९ । चतुर्णामपि व्याख्यानानां ग्रन्थानम् ॥ २५७५ ॥ श्रीरस्तु HasaSeRstastaserasiassassensvaserserseroasa RSK ReaserGrRss weepSBIAGERS Jain Education Intera For Private & Personel Use Only Alwjainelibrary.org,
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy