________________
॥ अथ पञ्चमं व्याख्यानं प्रारभ्यते ॥
श्रीवीरज
न्मोत्सव (जं रयणिं च णं) यस्यां च रात्रौ (समणे भगवं महावीरे जाए) श्रमणो भगवान् महावीरः जातः
मू.९७ 8(सा णं रयणी यहूहिं देवेहिं देवीहि य) सा रजनी बहुभिर्देवैः-शक्रादिभिवतीभिर्देवीभिः दिक्कुमा18
योदिभिश्च (ओवयंतेहिं) अवपतद्भिः-जन्मोत्सवार्थ खर्गाद्धवमोगच्छद्भिः (उप्पयंतेहिं ) उत्पतद्भिः-ऊवं गच्छद्भिर्मेरुशिखरगमनाय, तैः कृत्वा (उपिंजलमाणभूआ) भृशं आकुला इव (कहकहगभूया यावि हुत्था) हर्षाहहासादिना कहकहकभूतेष-अव्यक्तवर्णकोलाहलमयीव, एवंविधा सा रात्रिः अभवत् (९७) अनेन च सूत्रेण सुरकृतः सविस्तरो जन्मोत्सवः सूचितः। स चायं-अचेतना अपि दिशा, प्रसेदुमुदिता इव । वायवोऽपि सुखस्पर्शा, मन्दं मन्दं वस्तदा ॥१॥ उद्योतस्त्रिजगत्यासीहध्वान दिवि दुन्दुभिः । नारका अप्यमोदन्त, भूरप्युच्छासमासदत् ॥२॥ तत्र तीर्थकृतां जन्मनः सूतिकर्मणि प्रथमतः षट्पञ्चाशदिक्कुमाये: समागत्य शाश्वतिकं वाचारं कुर्वन्ति, तद्यथा-दिक्कुमार्योऽष्टाधोलोकवासिन्यः कम्पितासनाः । अहंजन्मावधेज्ञात्वाऽभ्येयुस्तत्सूतिवेश्मनि ॥३॥ भोगङ्करा १ भोगवती २, सुभोगा ३ भोगमालिनी ४ । सुवत्सा ५ वत्समित्रा च ६, पुष्पमाला ७ त्वनिन्दिता ८॥४॥ नत्वा प्रभुं तदम्बां चेशाने सूतिगृहं व्यधुः। संवर्तेनाशोधयन् क्ष्मामायोजनमितो गृहात् ॥५॥ मेघङ्करा १ मेघवती २, सुमेघा ३ मेघमालिनी ४। तोयधारा
३
Jain Education RAPE
For Private & Personal Use Only
www.jainelibrary.org