________________
सुखावबोधाय चास्य यंत्रम्
श्रीवीरख | जन्म सू.
९||९||९|९|९|९
|शबा९//९/९/९/९/९/९/९/९/२मा.
(उच्चट्ठाणगएसु गहेसु) तदानीं ग्रहेषु उच्चस्थानस्थितेषु, ग्रहाणां उच्चत्वं चैवम्-अर्कााच्चान्यज १ वृष २-1 मृग ३ कन्या ४ कर्क ५ मीन ६ वणिजो शैः। दिग १० दहना ३ष्टाविंशति २८ तिथी १५ षु५ नक्षत्र २७-18 विंशतिभिः २०॥१॥ अयं भाव: मेषादिराशिस्थाः सूर्यादय उच्चास्तत्रापि दशादीनंशान् यावत् परमोचा। म एषां फलं तु-सुखी १ भोगी २ धनी ३ नेता ४, जायते मण्डलाधिपः ५। नृपति ६
- चक्रवर्ती च ७, क्रमादुच्चग्रहे फलम् ॥ १॥ तिहिं उच्चेहिं नरिंदो पञ्चहिं तह होइ अद्ध-13५
चक्की अ । छहिं होइ चक्कवट्टी सत्तहिं तित्थङ्करो होइ॥२॥ (पढमे चंदजोए) प्रथमे-प्रधाने |
| चन्द्रयोगे सति (सोमासु दिसासु) सौम्यासु-रजोवृष्ट्यादिरहितासु दिक्षु वर्तमानासु, पुनः किंविशिष्टासु दिक्षु ? (वितिमिरासु) अन्धकाररहितासु, भगवजन्मसमये सर्वत्र उद्योतसद्भावात्, पुनः
१ त्रिभिरुथैर्नरेन्द्रः पञ्चभिस्तथा भवत्यर्धचक्री । षडिर्भवति चक्रवर्ती सप्तभिस्तीर्थकरो भवति ॥१॥
Jain Education
For Private Personel Use Only
w.jainelibrary.org