SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ सुखावबोधाय चास्य यंत्रम् श्रीवीरख | जन्म सू. ९||९||९|९|९|९ |शबा९//९/९/९/९/९/९/९/९/२मा. (उच्चट्ठाणगएसु गहेसु) तदानीं ग्रहेषु उच्चस्थानस्थितेषु, ग्रहाणां उच्चत्वं चैवम्-अर्कााच्चान्यज १ वृष २-1 मृग ३ कन्या ४ कर्क ५ मीन ६ वणिजो शैः। दिग १० दहना ३ष्टाविंशति २८ तिथी १५ षु५ नक्षत्र २७-18 विंशतिभिः २०॥१॥ अयं भाव: मेषादिराशिस्थाः सूर्यादय उच्चास्तत्रापि दशादीनंशान् यावत् परमोचा। म एषां फलं तु-सुखी १ भोगी २ धनी ३ नेता ४, जायते मण्डलाधिपः ५। नृपति ६ - चक्रवर्ती च ७, क्रमादुच्चग्रहे फलम् ॥ १॥ तिहिं उच्चेहिं नरिंदो पञ्चहिं तह होइ अद्ध-13५ चक्की अ । छहिं होइ चक्कवट्टी सत्तहिं तित्थङ्करो होइ॥२॥ (पढमे चंदजोए) प्रथमे-प्रधाने | | चन्द्रयोगे सति (सोमासु दिसासु) सौम्यासु-रजोवृष्ट्यादिरहितासु दिक्षु वर्तमानासु, पुनः किंविशिष्टासु दिक्षु ? (वितिमिरासु) अन्धकाररहितासु, भगवजन्मसमये सर्वत्र उद्योतसद्भावात्, पुनः १ त्रिभिरुथैर्नरेन्द्रः पञ्चभिस्तथा भवत्यर्धचक्री । षडिर्भवति चक्रवर्ती सप्तभिस्तीर्थकरो भवति ॥१॥ Jain Education For Private Personel Use Only w.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy