________________
कल्प. सुबोव्या० ४
॥ ७६ ॥
Jain Education In
| रति-कुट्टिमतले विचरति, अनेन प्रकारेण ( सुहंसुहेणं तं गर्भं परिवहह ) सुखसुखेन तं गर्भं परिवहतीति भावः ॥ ॥ (९५) ॥
( तेणं काले ) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः (जे से गिम्हाणं पढमे मासे) योऽसौ उष्णकालस्य प्रथमो मासः (दुचे पक्खे ) द्वितीयः पक्षः ( चित्तसुद्धे ) चैत्रमासस्य शुक्लपक्षः ( तस्स णं चित्तमुद्धस्स ) तस्य चैत्रशुद्धस्य ( तेरसीदिवसेणं ) त्रयोदशीदिवसे ( नवहं मासाणं बहुपडिपुन्नाणं ) नवसु मासेषु बहुप्रतिपूर्णेषु (अट्टमाणं राइंदिआणं विकंताणं ) अर्धाष्टमरात्रिंदिवाधिकेषु, सार्धसप्तदिनाधिकेषु नवसु मासेषु व्यतिक्रान्तेषु इति भावः, तदुक्तं - "हं वरमहिलाणं गन्भे वसिकण गन्भसुकुमालो । नवमासे पडिपुण्णे सत्त य दिवसे समइरेगे ॥ १ ॥ इदं च गर्भस्थितिमानं न सर्वेषां तुल्यं, तथा चोक्तं - "दु १ चउत्थ २ नवम ३ बारस ४ तेरस ५ पन्नरस ६, सेस (१८ गन्भठिई । मासा अड, नव तदुवरि उसहाउ कमेणिमे दिवसा ॥ १ ॥ च १ पणवीसं २ छद्दिण ३ अडवीसं ४ छच्च ५ छचि ६ गुणवीसं ७ । सग ८ छवीसं ९ छ १० च्छय ११ वीस १२ गवीसं १३ छ १४ छवीसं १५ ॥ २ ॥ छ १६ पण १७ अड १८ सत्त १९ द्वय २० अड २१ द्वय २२ छ २३ सत्त २४ होन्ति गन्भदिण - " ति ॥ सप्ततिशतस्थानके श्रीसोमतिलकसूरिकृते ॥
१ द्वयोर्वर महिलयोर्गर्भे उषित्वा गर्भसुकुमालः । नव मासान् प्रतिपूर्णान् सप्त च दिवसान् समतिरेकान् ॥ १ ॥
For Private & Personal Use Only
श्रीवीरस्य
जन्म सू.
९६
२०
11 10 11 २५
wwwww.jainelibrary.org