SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबोव्या० ४ ॥ ७६ ॥ Jain Education In | रति-कुट्टिमतले विचरति, अनेन प्रकारेण ( सुहंसुहेणं तं गर्भं परिवहह ) सुखसुखेन तं गर्भं परिवहतीति भावः ॥ ॥ (९५) ॥ ( तेणं काले ) तस्मिन् काले ( तेणं समएणं) तस्मिन् समये ( समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः (जे से गिम्हाणं पढमे मासे) योऽसौ उष्णकालस्य प्रथमो मासः (दुचे पक्खे ) द्वितीयः पक्षः ( चित्तसुद्धे ) चैत्रमासस्य शुक्लपक्षः ( तस्स णं चित्तमुद्धस्स ) तस्य चैत्रशुद्धस्य ( तेरसीदिवसेणं ) त्रयोदशीदिवसे ( नवहं मासाणं बहुपडिपुन्नाणं ) नवसु मासेषु बहुप्रतिपूर्णेषु (अट्टमाणं राइंदिआणं विकंताणं ) अर्धाष्टमरात्रिंदिवाधिकेषु, सार्धसप्तदिनाधिकेषु नवसु मासेषु व्यतिक्रान्तेषु इति भावः, तदुक्तं - "हं वरमहिलाणं गन्भे वसिकण गन्भसुकुमालो । नवमासे पडिपुण्णे सत्त य दिवसे समइरेगे ॥ १ ॥ इदं च गर्भस्थितिमानं न सर्वेषां तुल्यं, तथा चोक्तं - "दु १ चउत्थ २ नवम ३ बारस ४ तेरस ५ पन्नरस ६, सेस (१८ गन्भठिई । मासा अड, नव तदुवरि उसहाउ कमेणिमे दिवसा ॥ १ ॥ च १ पणवीसं २ छद्दिण ३ अडवीसं ४ छच्च ५ छचि ६ गुणवीसं ७ । सग ८ छवीसं ९ छ १० च्छय ११ वीस १२ गवीसं १३ छ १४ छवीसं १५ ॥ २ ॥ छ १६ पण १७ अड १८ सत्त १९ द्वय २० अड २१ द्वय २२ छ २३ सत्त २४ होन्ति गन्भदिण - " ति ॥ सप्ततिशतस्थानके श्रीसोमतिलकसूरिकृते ॥ १ द्वयोर्वर महिलयोर्गर्भे उषित्वा गर्भसुकुमालः । नव मासान् प्रतिपूर्णान् सप्त च दिवसान् समतिरेकान् ॥ १ ॥ For Private & Personal Use Only श्रीवीरस्य जन्म सू. ९६ २० 11 10 11 २५ wwwww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy