SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ भूमीए) मनोऽनुकूलया-मन:प्रमोददायिन्या एवंविधया विहारभूम्या-चङ्क्रमणासनादिभूम्या कृत्वा, अथ 18 गर्भपोषणम् सा त्रिशला किंविशिष्टा सती तं गर्भ परिवहति ? ( पसत्थदोहला) प्रशस्ता दोहदा-गर्भप्रभावोद्भूता मनो सू. ९५ रथा यस्याः सा तथा, ते चैवं-जानात्यमारिपटहं पटु घोषयामि, दानं ददामि सुगुरून् परिपूजयामि । तीर्थेश्वरार्चनमहं रचयामि सङ्घ, वात्सल्यमुत्सवभृतं बहुधा करोमि ॥१॥ सिंहासने समुपविश्य वरातपत्रा, संवीज्यमानकरणा सितचामराभ्यां । आज्ञेश्वरत्वमुदिताऽनुभवामि सम्यग , भूपालमौलिमणिलालितपादपीठा ॥२॥ आरुह्य कुञ्जरशिरः प्रचलत्पताका, वादिननादपरिपूरितदिग्विभागा। लोकैः स्तुता जयजयेतिरवैः प्रमोदादुद्यानकेलिमनघां कलयामि जाने ॥ ३ ॥ इत्यादि, पुन: सा किंवि० ? (संपुन्नदोहला) सम्पू दोहदा, सिद्धार्थराजेन सर्वमनोरथपूरणात् , अत एव (सम्माणियदोहला) सन्मानितदोहदा, पूर्णीकृत्य तेषां निवर्तितत्वात् , तत एव (अविमाणिअदोहला) अविमानितदोहदा, कस्यापि दोहदस्य अवगणना-18 भावात्, पुनः किंवि०? (वुच्छिन्नदोहला) व्युच्छिन्नदोहदा पूर्णवाञ्छितत्वात् , अत एव (ववणीयदोहला) व्यपनीतदोहदा, सर्वथा असदोहदा (सुहंसुहेणं) सुखसुखेन-गर्भानाबाधया (आसइ) आश्रयति-आश्र-18 यणीयं स्तम्भादिकं अवलम्बते (सयइ) शेते-निद्रां करोति (चिट्ठा) तिष्ठति-ऊर्ध्व तिष्ठति (निसीय) निषीदति-आसने उपविशति (तुअदृइ) त्वगवर्त्तयति-निद्रां विना शय्यायां शेते इत्यर्थः (विहरह) विह-| Jain Educati on For Private Personel Use Only
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy