SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ कल्प-सुषोव्या० ॥७५॥ अथ सा त्रिशला कथंभूता ?-( ववगयरोगसोगमोहभयपरिस्समा) रोगा-ज्वराद्याः, शोक-इष्टवियोगादिज-गर्भपोषणम् नितः मोहो-मूर्छा,भयं-भीतिः परिश्रमो-व्यायामः एते व्यपगता यस्याः सा तथा, रोगादिरहिता इति भावः॥ यत एते गर्भस्य अहितकारिणः, तदुक्तं सुश्रुते-'दिवा खपत्याः स्त्रियाः खापशीलो गर्भः अञ्जनादन्धः रोदनाद्विकृतदृष्टिः स्नानानुलेपनाद् दुःशीलः तैलाभ्यङ्गात् कुष्टी,नखापकर्तनात् कुनखी, प्रधावनाचश्चल: हसनात् श्यामदन्तोष्ठतालुजिह्वः अतिकथनाच्च प्रलापी अतिशब्दश्रवणाधिरः अवलेखनात् स्खलतिः व्यञ्जनक्षेपणादिमारुतायाससेवनादुन्मत्तः स्यात्, तथा च कुलवृद्धास्त्रिशला शिक्षयन्ति-मन्दं सश्चर मन्दमेव निगद व्यामुश्च कोपक्रम, पथ्यं भुक्ष्व बधान नीविमनघांमा माऽदृहासं कृथाः। आकाशे भव मा सुशेष्व शयने,नीचैबहिर्गच्छ मा, देवी गभरालसा निजसखीवर्गेण सा शिक्ष्यते ॥१॥ अथ सा त्रिशला पुन: किं| कुर्वती? (जं तस्स गन्भस्स हि मिअं पत्थं गन्भपोसणं) यत्तस्य गर्भस्य हितं तदपि मितं न तु न्यूनं अधिकं वा,पथ्यं-आरोग्यकारणं अत एव गर्भपोषकं (तं देसे य काले य आहारमाहारेमाणी) तदपि देशेउचितस्थाने न तु आकाशादौ तदपि काले-भोजनसमये न तु अकाले, आहारं आहारयन्ती (विवित्तमउ-1 एहिं सयणासणेहिं ) विविक्तानि-दोषरहितानि मृदुकानि-कोमलानि यानि शयनासनानि तैः, तथा (पइरिक्कसुहाए) प्रतिरिक्ता-अन्यजनापेक्षया निर्जना अत एव सुखा-सुखकारिणी तया (मणाणुकूलाए विहार ॥ ७५॥ ecenese JainEducation in For Private Personal use only www.jainelorary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy