SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ (नाइउण्हेहिं) नात्युष्णैः (नाइतित्तेहिं ) नातितिक्तैः (नाइकडएहिं) नातिकटुकैः (नाइकसाएहिं ) गर्भपोषनातिकषायैः (नाइअंबिलेहिं ) नात्यम्लैः (नाइमहुरेहिं ) नातिमधुरैः (नाइनिद्धेहिं) नातिस्निग्धैः (नाइणम्.९५ लुक्खेहिं ) नातिरूः (नाइउल्लेहिं ) नात्याः (नाइसुक्केहिं ) नातिशुष्कः ( सवत्तुभयमाणसुहेहिं ) सर्वर्तुषुऋतौ ऋतौ भज्यमानाः-सेव्यमाना ये सुखहेतवो-गुणकारिणस्तैः, तदुक्तं-वर्षासु लवणममृतं. शरदि जलं गोपयश्च हेमन्ते । शिशिरे चाऽऽमलकरसो,घृतं वसन्ते गुडश्चान्ते ॥१॥ एवंविधैः (भोयणाच्छायणगंधमलेहिं ) भोजनाच्छादनगन्धमाल्यैः, तत्र भोजन-प्रतीतं आच्छादनं-वस्त्रं गन्धाः-पुटवासादयः माल्यानि-16 पुष्पमालास्तैगर्भ पोषयतीति शेषः, तत्र नातिशीतलादय एव आहारादयो गर्भस्य हिताः, न तु अतिशीतलादयः, ते हि केचिद्वातिकाः केचित् पैत्तिकाः केचित् श्लेष्मकराश्च, तेच अहिताः, यदुक्तं वाग्भट्टे-वातलैश्च भवेद् गर्भः, कुब्जान्धजडवामनः। पित्तलैः स्खलतिः पिङ्गः, श्वित्री पाण्डुः कफात्मभिः॥१॥ तथा-अति-IN लवणं नेत्रहरं अतिशीतं मारुतं प्रकोपयति । अत्युष्णं हरति बलं, अतिकामं जीवितं हरति ॥२॥ अन्यच्च'मैथुन १ यान २ वाहन ३ मार्गगमन ४ प्रस्खलन ५ प्रपातन ६ प्रपीडन ७ प्रधावना ८ ऽभिघात ९विषमशयन १०विषासनो-११ पवास १२ वेगविघाता १३ ऽतिरक्षा १४ तितिक्ता १५ तिकटुका १६तिभोजना १७ तिरोगा १८ तिशोका १९ तिक्षारसेवा २० तिसार २१ वमन २२ विरचेन २३ प्रेखोलना २४-15 जीर्ण २५ प्रभृतिभिर्गों बन्धनान्मुच्यते, ततो नातिशीतलाचैराहाराचैस्तं गर्भ सा पोषयतीति युक्तम् ॥ Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy