SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ कल्प सबो-18 वृद्धनारीणाम् । जयजयनन्दैत्याद्याशिषः प्रवृत्ता मुखकजेभ्यः ॥५॥ हर्षात् प्रवर्तितान्यथ कुलनारीभिश्च श्रीवीरस्याव्या०४ ललितधवलानि । उत्तम्भिताः पताका,मुक्तानां स्वस्तिका न्यस्ताः ॥ ६॥ आनन्दादैतमयं राजकुलं तद्वभूव भिग्रहः सकलमपि । आतोद्यगीतनृत्यैः,सुरलोकसमं महाशोभम् ॥७॥ वर्धापनागता धनकोटीगृह्णन् ददच्च धनकोटी। सू. ९४ ॥७४॥ सुरतरुरिव सिद्धार्थः, संजातः परमहर्षभरः॥८॥ (तए णं समणे भगवं महावीरे) ततः श्रमणो भगवान् महावीरः (गम्भत्थे चेव ) गर्भस्थ एव, पक्षा|धिके मासषट्के व्यतिक्रान्ते (इमेयारूवं अभिग्गहं अभिगिण्हइ) इमं एतद्रूपं अभिग्रहं अभिगृह्णाति, कं? इत्याह-(नो खलु-मे कप्पइ) खलु-निश्चयेन नो मम कल्पते (अम्मापिउहिं जीवंतेहिं) मातापितृषु जीवत्सु (मुंडे भवित्ता, अगाराओ अणगारिअं पवइत्तए) मुण्डो भूत्वा अगारात्-गृहान्निष्क्रम्य अनगारिता-साधुतां. प्रत्रजितुं-दीक्षा ग्रहीतुं इत्यर्थः । इदं अभिग्रहग्रहणं च उदरस्थेऽपि मयि मातुः ईदृशः स्नेहो वर्तते तर्हि जाते तु मयि कीदृशो भविष्यतीति धिया. अन्येषां मातरि बहुमानप्रदर्शनार्थं च, यदुक्तं-आस्तन्यपानाजननी पशूनामादारलाभाच नराधमानाम् । आगेहकृत्याच विमध्यमानामाजीवितात्तीर्थमिवोत्तमानाम् ॥१॥ (९४) २५ | (तए णं सा तिसला खत्तियाणी) ततः सा त्रिशला क्षत्रियाणी (पहाया कयबलिकम्मा) स्नाता कृतं बलिकर्म-पूजा यया सा तथा (कयकोउयमंगलपायच्छित्ता) कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि यया |सा तथा ( सवालंकारविभूसिया) सर्वालङ्कारः विभूषिता सती (तं गन्भं नाइसीएहिं )तं गर्भ नातिशीतैः ॥ ७४॥ Jain Education Inter nal For Private & Personel Use Only ww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy