________________
गर्भः किं मृतः? (चुए मे से गन्भे) अथवा स मे गर्भः किं च्युतो? गर्भखभावात् परिभ्रष्टः (गलिए मे से|| त्रिशलाशोगन्भे) अथवा स मे गर्भः किं गलितः ?-द्रवीभूय क्षरितः यस्मात्कारणात् (एस मे गम्भे पुब्धि एयइ) एष का सू.९२ मे गर्भः पूर्व एजते-पूर्व कम्पमानोऽभूत् (इयाणि नोएयइत्ति कट्ट) इदानीं नैजते-न कम्पते इतिकृत्वा-इतिहेतोः। (ओहयमणसंकप्पा) उपहतः-कलुषीभूतो मनःसंकल्पो यस्याः सा तथा (चिंतासोगसागरं पविहा) चिन्ता-गर्भहरणादिविकल्पसम्भवा अतिस्तया यः शोकः स एव सागरः-समुद्रस्तत्र प्रविष्टा-ब्रूडिता अत एव (करयलपल्हत्थमुही) करतले पर्यस्तं-स्थापितं मुखं यया सा तथा (अदृज्झाणोवगया) आर्तध्यानोपगता (भूमीगयदिट्ठिया झियाअइ) भूमिगतदृष्टिका ध्यायति, अथ सा त्रिशला तदानीं यद् ध्यायति स्म तल्लिख्यते-सत्यमिदं यदि भविता.मदीयगर्भस्य कथमपीह तदा । निष्पुण्यकजीवानामवधिरिति ख्यातिमत्यंभवम् ॥१॥ यद्वा चिन्तारत्नं, न हि नन्दति भाग्यहीनजनसदने । नापि च रत्ननिधानं दरिद्रगृहसङ्गतीभवति ॥२॥ कल्पतरुमरुभूमौ.न प्रादुर्भवति भूम्यभाग्यवशात् । न हि निष्पुण्यपिपासितनृणां पीयूषसामग्री ॥३॥ हा धिर धिम् दैवं.प्रति किं चक्रे तेन सततवक्रेण ?। यन्मम मनोरथतरुर्मूला-15 दुन्मूलितोऽनेन ॥४॥ आत्तं दत्त्वापि च मे. लोचनयुगलं कलङ्कविकलमलम् । दत्त्वा पुनरुदालितमधमेनानेन निधिरत्नम् ॥५॥ आरोप्य मेरुशिखरं,प्रपातिता पापिनाऽमुनाऽहमियम् । परिवेष्याप्याकृष्टं भोजनभाजनमलज्जेन ॥६॥ यद्वा मयाऽपराद्धं भवान्तरेऽस्मिन् भवेऽपि किं धातः। यस्मादेवं कुर्वन्नुचितानुचितं न चिन्तयसि॥णा
570209000000000002020
Jan Education
a
l
For Private Personel Use Only
www.jainelibrary.org