SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ कल्प.सबो- सत्कारेण च अतीव अतीव अभिवर्धामहे (जया णं अम्हं एस दारए भविस्सइ) तस्मात् यदा अस्माकं एष गर्भनिश्चल दारकः जातो भविष्यति ( तया णं अम्हे एयरस ) तदा वयं एतस्य दारकस्य (एयाणुरूवं ) एतदनुरूपं- ता सू. ९१ |धनादिवृद्धेरैनुरूपं अत एव (गुण्णं गुणनिप्फन्नं नामधिजं करिस्सामो) गुणेभ्य आगतं तत एव गुणनिष्पन्न नामधेयं करिष्यामः, किं तदित्याह-(वद्धमाणत्ति ) वर्धमान इति ॥ (९०)॥ - (तए णं समणे भगवं महावीरे) ततः श्रमणो भगवान् महावीरः (माउअणुकंपणहाए ) मयि परिस्पन्दमाने मातुः कष्टं मा भूदिति मातुः अनुकम्पनार्थ-भातुर्भक्त्यर्थं अन्येनापि मातुर्भक्तिरेवं कर्त्तव्या इति दर्शनार्थं च (निचले) निश्चल: (निप्फंदे) निष्पन्द: किंचिदपि चलनाभावात् अत एव (निरयणे) II निरेजनो-निष्कम्पः (अल्लीणत्ति) आ ईषल्लीनः अङ्गगोपनात् (पल्लीणत्ति) प्रकर्षेण लीनः उपाङ्गगोपनात् अत || एव (गुत्ते वावि होत्था) गुप्तः, ततः पदत्रयस्य कर्मधारयः, 'वावित्ति' विशेषणसमुच्चये अभवत्, अत्र कविः-एकान्ते किमु मोहराजविजय मन्त्रं प्रकुर्वन्निव, ध्यानं किञ्चिदंगोचरं विरचयत्येकः परब्रह्मणे । किं | कल्याणरसं प्रसाधयति वा देवो विलुप्यात्मकं, रूपं कामविनिग्रहाय जननीकुक्षावसौ वः श्रिये ॥१॥ (९१)॥ | (तए णं से तिसलाए खत्तियाणीए) ततो-भगवतो निश्चलावस्थानानन्तरं तस्यास्त्रिशलाक्षत्रियाण्याः ॥७१ ( अयमेयारूवे जाव संकप्पे समुप्पजित्था ) अयं एतद्रूपः यावत् अध्यवसायः समुत्पन्नः, कोऽसौ ? इत्याह(हडे मे से गन्भे) हृतः मे-मदीयः स गर्भः किं केनचिद्देवादिना हृतः? (मडे मे से गन्भे) अथवा स मे HOU I Jain Education Internationa For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy