________________
तीर्थस्थानानि ताटकादीनां उत्तरणस्थामा) त्रिकेषु-मागेत्रयामलनस्थानेषु वा (चाणसु वा ) ग्राम
मुखानि-यत्र जलस्थलपथावुभावपि भवतः,पत्तनानि-जलस्थलमार्गयोरन्यतरेण मार्गेण युक्तानि आश्रमाः- निधानसंतीर्थस्थानानि तापसस्थानानि वा,संबाहा:-समभूमौ कृषि कृत्वा कृषीवला यत्र धान्यं रक्षार्थ स्थापयन्ति सन्निवेशा:-सार्थकटकादीनां उत्तरणस्थानानि एतेषां द्वन्द्वः तेषु, तथा (सिंघाडएसु वा) शृङ्गाटकेषु-शृङ्गा-1 टकफलाकारत्रिकोणस्थानेषु वा (तिएसुवा) त्रिकेषु-मार्गत्रयमिलनस्थानेषु वा (चउक्केसु वा) चतुष्के-1 षु-मार्गचतुष्टयमिलनस्थानेषु वा ( चचरेसु वा ) चत्वरेषु-बहुमार्गमिलनस्थानेषु वा (चउम्मुहेसु वा) चतुर्मुखे- ५ घु-देवकुलच्छत्रिकादिषु वा (महापहेसु वा) महापथेषु-राजमार्गेषु वा, तथा (गामट्ठाणेसु वा ) ग्रामस्था-16 नानि-उद्बसग्रामस्थानानि तेषु वा (नगरहाणेसु वा) उद्वसनगरस्थानानि तेषु वा (गामनिद्धमणेसु वा)18 ग्रामसम्बन्धीनि निर्धमनानि-जलनिर्गमाः 'खाल' इति प्रसिद्धास्तेषु (नगरनिद्धमणेसु वा) एवं नगरनिर्धम-18 नेषु वा (आवणेसु वा) आपणा-हट्टास्तेषु (देवकुलेसु वा) देवकुलानि-यक्षाद्यायतनानि तेषु ( सभासुर वा) सभासु-जनोपवेशनंस्थानेषु (पवासु वा ) प्रपासु-पानीयशालासु (आरामेसु वा ) आरामेषु-कदल्याद्याच्छादितेषु स्त्रीपुंसयोः क्रीडास्थानेषु ( उजाणेसु वा) उद्यानेषु-पुष्पफलोपेतवृक्षशोभितेषु बहुजनभोग्येषु उद्यानिकास्थानेषु इत्यर्थः (वणेसु वा) वनेषु-एकजातीयवृक्षसमुदायेषु (वणसंडेसु वा) वनखण्डेषु-अनेकजातीयोत्तमवृक्षसमुदायेषु (सुसाणसुन्नागारगिरिकंदरत्ति) श्मशानं,शून्यागारं-शून्यगृहं गिरिकन्दरा-प्रतीताS पर्वतगुहेत्यर्थः (संतिसेलोवट्ठाणभवणगिहेसु वा ) अत्र गृहशब्दः प्रत्येकं योज्यः, ततः शान्तिगृहाः-शान्ति- १४
Jain Educatio
n
al
For Private & Personel Use Only
NTwww.jainelibrary.org