________________
कल्प.सुबो- कर्मस्थानानि, शैलगृहाः-पर्वतगृहाः पर्वतं उत्कीर्य कृता गृहा इत्यर्थः उपस्थानगृहा:-आस्थानसभाः भवनगृ- नामसंकव्या०४ हा:-कुटुम्बिवसनस्थानानि, ततः श्मशानादीनां द्वन्द्वः, अथ एतेषु ग्रामादिषु शृङ्गाटकादिषु च यानि महा- ल्पोद्भव:
निधानानि (संनिक्खित्ताई चिट्ठति) पूर्व कृपणपुरुषैः संनिक्षिप्तानि तिष्ठन्ति (ताई सिद्धत्थरायभवणंसिसू. ८९ साहरंति ) तानि तिर्यगजृम्भका देवाः सिद्धार्थराजभवने संहरन्ति-मुंचन्तीति योजना ॥ (८८)॥ | (जं रयणिं च णं समणे भगवं महावीरे ) तत्र णमिति वाक्यालङ्कारे यस्यां च रात्रौ श्रमणो भगवान् महावीरः (नायकुलंसि साहरिए) ज्ञातकुले संहृतः (तं रयणिं च णं तं नायकुलं) तस्यां रात्रौ-ततः प्रभृति इत्यर्थः तत् ज्ञातकुलं (हिरण्णेणं वड्डित्था)हिरण्यं-रूप्यं अघटितं सुवर्ण वा (सुवण्णेणं) सुवर्णेन-प्रतीतेन अवर्धत, एवं (धणेणं) धनेन, गणिम धरिम २ मेय ३ पारिच्छेद्य ४ भेदाचतुर्विधेन, तदुक्तं-गणिमं जाइफलपुप्फलाइं १ धरिमंतु कुंकुमगुडाइं २। मिजं चोप्पडलोणाइं३रयणवत्थाइ परिच्छिज्जे ४॥१॥ (धन्नेणं)धान्येन चतुर्विशतिभेदेन, तद्यथा-धन्नाइं चउवीसं,जव१गोहुम २सालि ३ वीहि ४ सट्ठी अ५। कुद्दव ६ अणुआ (जुवार] ७ कंगू ८रालय९ (चीना] तिल १० मुग्ग ११ मासाय १२॥१॥अयसि १३ हरिमंथ (चणा] १४ तिउडा (लांग] |१५ निप्फाव (वाल ] १६ सिलिंद (मठ] १७ रायमासा (चोळा ] य १८ । उच्छू (बरटी] १९ मसूर २० तुवरी २१ कुलत्थ २२ तह धन्नय (धाणा] २३ कलाया ( वटाणा ] २४ ॥२॥ (रजेणं) राज्येन सप्ताङ्गेन । (रटेणं) राष्ट्रण-देशेन (बलेणं) बलं-चतुरङ्गसैन्यं तेन (वाहणेणं) वाहनेन-औष्ट्रप्रमुखेण (कोसेणं)
।
Jain Education intermedeal
For Private & Personel Use Only
(V
w.jainelibrary.org