________________
eseae
कल्प.सुबो-तिंसि रायकुलंसि साहरिए) तस्मिन् राजकुले संहृतः (तप्पभिइं च णं) ततः प्रभृति-तस्माद्दिनादारभ्य निधानसंव्या० ४ (बहवे वेसमणकुंडघारिणो) बहवः वैश्रमणो-धनदः तस्य कुण्डः-आयत्तता तस्य धारिणः अर्थात् वैश्रमणा-क्रमासू.८८ ॥६९॥
यत्ताः (तिरियजंभगा देवा) तिर्यग्लोकवासिनो जृम्भकजातीयाः तिर्यगजृम्भकाः उच्यन्ते, एवंविधाः देवाः। (सक्कवयणणं) शक्रवचनेन, शक्रेण वैश्रमणाय उक्तं वैश्रमणेन तिर्यगजृम्भकेभ्य इति भावः ( से जाई इमाई)'से'त्ति अथशब्दार्थे, अथ ते तिर्यगज़म्भका देवाः यानि इमानि वक्ष्यमाणवरूपाणि (पुरा पोरा-1 णाई) पुरा-पूर्व निक्षिप्तानि अत एव पुराणानि-चिरन्तनानि (महानिहाणाई भवंति) महानिधानानि २० भवन्ति (तंजहा) तद्यथा, तानि कीदृशानि?-(पहीणसामिआई) प्रहीणस्वामिकानि-अल्पीभूतखामिकानीत्यर्थः, अत एव (पहीणसेउआइं) प्रहीणसेक्तृकानि, सेक्ता- हि उपरि धनक्षेसा स तु स्वाम्येव भवति, पुनः किंवि०१ (पहीणगोत्तागाराइं) येषां महानिधानानां धनिकसम्बन्धीनि गोत्राणि अगाराणि च प्रही-18 णानि-विरलीभूतानि भवन्ति तानि प्रहीणगोत्रागाराणि एवं ( उच्छिन्नसामिआई) उच्छिन्नः-सर्वथा अभावं|8| प्राप्तः स्वामी येषां तानि उच्छिन्नस्वामिकानि (उच्छिन्नसेउआई) उच्छिन्नसेक्तृकाणि (उच्छिन्नगोत्तागा- २५ राई) उच्छिन्नगोत्रागाराणि, अथ केषु केषु स्थानेषु तानि वर्तन्ते ? इत्याह-(गामागरनगरखेडकब्बडमडंव-1 दोणमुहपट्टणासमसंवाहसंनिवेसेसु) ग्रामा:-करवन्तः आकरा:-लोहाद्युत्पत्तिभूमयः नगराणि-कररहितानि खेटानि-धूलिमाकारोपेतानि, कबटानि-कुनगराणि, मडम्बानि-सर्वतोऽर्धयोजनात्परतोऽवस्थितग्रामाणि, द्रोण- २८
था, तानि कीदृशामिणानि-चिरन्तनानि (महानिहापश्यमाणस्वरूपाणि ( पुरा पोत
९
॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org