________________
खमा इत्यत आरभ्य (जाव एगं महासुमिणं पासित्ता णं पडिघुझंति) यावत् एकं महावनं दृष्ट्वा प्रति- गमनं खानबुद्धयन्ते इति पूर्वपाठः उक्तः॥ (८४)॥ (इमे य णं तुमे देवाणुप्पिए) इमे च त्वया हे त्रिशले ! (चउद्दस तत्फल श्रामहासुमिणा दिट्ठा) चतुर्दश महास्वप्नाः दृष्टाः (तं उराला णं तुमे देवाणुप्पिए) तस्मात् उदाराः त्वया हे | वणं प्रतीत्रिशले ! (मुमिणा दिट्ठा) स्वमाः दृष्टाः (जाव जिणे वा तेलुकनायगे) यावत् तीर्थकरो वा त्रैलोक्यना- च्छनं मू. यकः (धम्मवरचाउरंतचक्कवट्टी) धर्मवरचातुरन्तचक्रवर्ती भविष्यति ।। (८५) ॥ (तए णं सा तिसला खत्ति
८२-८७ याणी) ततः सा त्रिशला क्षत्रियाणी (एयमढें सोचा निसम्म ) एनं अर्थ श्रुत्वा निशम्य (हतुट्ठ जावहियया) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया (करयल जाव) करतलाभ्यां यावत् अञ्जलिं कृत्वा (ते सुमिणे| सम्म पडिच्छइ ) तान् स्वप्नान् सम्यक प्रतीच्छति-हृदि धत्ते ॥ (८६)॥ (पडिच्छित्ता) प्रतीच्छथ च (सिद्धत्थेणं रन्ना) सिद्धार्थेन राज्ञा (अन्भणुन्नाया समाणी) अभ्यनुज्ञाता सती (नाणामणिरयणभत्तिचित्ताओ)। नानामणिरत्नभक्तिचित्रात् (भद्दासणाओ अन्भुटेइ) भद्रासनात् अभ्युत्तिष्ठति (अब्भुट्टित्ता) अभ्युत्थाय | (अतुरियमचवलं) अत्वरितया अचपलया (जाव रायहंससरिसीए गइए) यावत् राजहंससदृशया गत्या (जेणेव सए भवणे) यत्रैव स्वकं मन्दिरं (तेणेव उवागच्छद) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य (सयं भवणमणुपविट्ठा) स्वकं मन्दिरं अनुप्रविष्टा ॥ (८७)॥ (जप्पभिई च णं समणे भगवं महावीरे) यतः प्रभृति-यस्मादिनात् आरभ्य श्रमणो भगवान् महावीरः
Jain Educat
i onal
For Private & Personel Use Only
W
w w.jainelibrary.org