SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या०४ ॥ ६८ ॥ Jain Education In एतत् भोः पाठकाः ! ( पडिच्छियमेयं देवाणुप्पि ) युष्मन्मुखात् पतदेव गृहीतं एतद् भोः पाठकाः ! ( इच्छियपडिच्छियमेयं देवाणुप्पिया ) वाञ्छितं सत् पुनः पुनर्वाञ्छितं एतद् भोः पाठकाः ! ( सच्चेणं एस अट्ठे ) सत्यः एषोऽर्थः ( से जहेयं तुन्भे वयहत्ति कट्टु ) येन प्रकारेण इमं अर्थे यूयं वदथ इति उक्त्वा (ते सुमिणे सम्मं पडिच्छ ) तान् खमान् सम्यक प्रतीच्छति - ( पडिच्छित्ता ) तथा कृत्वा ( ते सुमिणलक्खणपाढए) तान् खलक्षणपाठकान् ( विउलेणं असणेणं) विपुलेन अशनेन - शाल्यादिना ( पुप्फवत्थगंधमल्लालंकारेणं) पुष्पैः - अग्रथितैर्जात्यादिपुष्पैः वस्त्रैः प्रतीतैः गन्धैः- वासचूर्णैः माल्यैः - ग्रथितपुष्पैः अलङ्कारैः - मुकु दादिभिः (सक्कारेइ सम्माणेइ ) सत्कारयति सन्मानयति च विनयवचनप्रतिपत्त्या ( सकारिता सम्माणित्ता) सत्कार्य सन्मान्य च (विउलं जीवियारिहं पीइदाणं दलइ ) विपुलं जीविका - आजन्म निर्वाहयोग्यं प्रीतिदानं ददाति ( दलित्ता पडिविसज्जेइ ) प्रीतिदानं दत्त्वा च प्रतिविसर्जयति ॥ ( ८२ ) ॥ (तए णं सिद्धत्थे वत्तिए) ततः सिद्धार्थः क्षत्रियः ( सीहासणाओ अन्भुट्ठेइ ) सिंहासनात् अभ्युत्तिष्ठति ( अन्मुट्ठित्ता) अभ्युत्थाय ( जेणेव तिसला खत्तियाणी ) यत्रैव त्रिशला क्षत्रियाणी ( जवणियंतरिया ) यवनिकान्तरिता ( तेणेव उवागच्छइ ) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य च (तिसलं खत्तियाणिं ) त्रिशलां क्षत्रियाणीं ( एवं वयासी) एवं अवादीत् ॥ (८३)|| ( एवं खलु देवाणुप्पिए) एवं खलु हे त्रिशले ! (सुमिणसत्यंसि वायालीसं सुमिणा ) स्वप्नशास्त्रे द्विचत्वारिंशत् खमाः (तीसं महासुमिणा ) त्रिंशत् महा For Private & Personal Use Only गमनं स्वप्नतत्कलश्रावर्णं प्रतीच्छनं सू. ८२-८७ २० २५ ॥ ६८ ॥ २८. www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy