SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ध्वजदर्शनाद्धर्मध्वजभूषितो भविष्यति ८ कलशदर्शनात् धर्मप्रासादशिखरे स्थास्यति ९ पद्मसरोदर्शनात सुरसञ्चारितकमलस्थापितचरणो भविष्यति १० रत्नाकरदर्शनात् कैवल्यरत्नस्थानं भविष्यति ११ विमानदर्श- हर्षः फलतनाद् वैमानिकानामपि पूज्यो भविष्यति १२ रत्नराशिदर्शनाद् रत्नप्राकारभूषितो भविष्यति १३ निधूमाग्नि- थाकारःस. 20-८१-८२ दर्शनाद् भव्यकनकशुद्धिकारी भविष्यति १४ चतुर्दशानामपि समुदितफलं तु चतुर्दशरज्वात्मकलोकाग्रस्थायी भविष्यतीति ॥ (७९)॥ (तं उराला णं देवाणुप्पिआ) तस्मात् उदाराः हे देवानुप्रिय ! (तिसलाए खत्तिआणीए सुमिणा दिट्ठा) त्रिशलया क्षत्रियाण्या स्वप्नाः दृष्टाः (जाव मंगल्लकारगाणं) यावत् माङ्गल्यकारकाः ( देवाणुप्पिआ) हे | देवानुप्रिय ! (तिसलाए खत्तिआणीए सुमिणा दिट्ठा) त्रिशलया क्षत्रियाण्या स्वमाः दृष्टाः ॥ (८०)॥ | (तए णं सिद्धत्थे राया) ततोऽनन्तरं सिद्धार्थो राजा (तेसिं सुमिणलक्खणपाढगाणं) तेषां स्खमलक्षणपाठकानां (अंतिए एयमह सुच्चा निसम्म) पार्श्वे एनं अर्थ श्रुत्वा निशम्य च (हतुट्ट जाव हियए) हृष्टः १० तुष्टः यावत् हर्षपूर्णहृदयः (करयल जाव) करतलाभ्यां यावत् अञ्जलिं कृत्वा (ते सुमिणलक्खणपाढए) तान् स्वप्नलक्षणपाठकान् ( एवं वयासी) एवं अवादीत् ॥ (८१)॥ (एवमेयं देवाणुप्पिआ) एवं एतत् हे देवानुप्रियाः! हे पाठकाः ! (तहमेयं देवाणुप्पिआ) तथैतत् हे| पाठकाः! ( अवितहमेयं देवाणुप्पिआ) यथास्थितं एतत् भो पाठकाः! (इच्छियमेअंदेवाणुप्पिा) वाञ्छितं SR9828899298990008 Jain Education na For Private & Personel Use Only Niww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy