________________
R( चउद्दस महासुमिणा दिहा) चतुर्दश महास्वमाः दृष्टाः (तं उराला णं) तस्मात् प्रशस्ताः (देवाणुप्पिया) महास्वप्नफ
हे देवानुप्रिय! (तिसलाए खत्तियाणीए) त्रिशलया क्षत्रियाण्या(सुमिणा दिट्ठा) स्वप्ना दृष्टाः (जाव मंग- लम् मू.७८ शल्लकारगाणं) यावत् माङ्गल्यकारकाः (देवाणुप्पिया) हे देवानुप्रिय ! (तिसलाए खत्तियाणीए सुमिणा ||
दिहा) त्रिशलया क्षत्रियाण्या स्वमा दृष्टाः, महास्वप्नत्वात् महाफलत्वं दर्शयति-(तं०अत्थलाभो देवाणुकापिया)तस्मात् अर्थलाभो भविष्यति हे देवानुप्रिय! (भोगलाभो देवाणुप्पिया) भोगलाभो हे देवानुप्रिय! (पुत्तलाभो देवाणुप्पिया) पुत्रलाभो हे देवानुप्रिय! (सुक्खलाभो देवाणुप्पिया) सुखलाभो हे| देवानुप्रिया (रजलाभो देवाणुप्पिया)राज्यलाभो हे देवानप्रिय! (एवं खलु देवाणुप्पिया) अनेन प्रकारेण निश्चयेन हे देवानुप्रिय!(तिसला खत्तियाणी)त्रिशला क्षत्रियाणी (नवण्हं मासाणं) नवसुमासेषु (बहुपडिपुन्नाणं) बहुप्रतिपूर्णेषु (अद्धहमाण राइंदियाणं) सार्द्धसप्तसु च अहोरात्रेषु (विइकंताणं) व्यतिक्रान्तेषु सत्सु (तुम्हें | कुलके) युष्माकं कुले केतुसमानं (कुलदीव)कुले दीपसमानं (कुलवडिंसयं) कुले मुकुटसमानं (कुलपवयं)कुलस्य पर्वतसमानं (कुलतिलयं) कुलस्य तिलकसमानं (कुलकित्तिकरं) कुलस्य कीर्तिकारकं (कुलवित्तिकर) कुलस्य। निवाहकारकं (कुलदियणरं ) कुले सूर्यसमानं (कुलाधारं ) कुलस्याधारं (कुलजसकरं) कुलस्य यशाकारक
कुलपायवं) कुले वृक्षसमानं (कुलतंतुसंताणविवद्धणकरं) कुलस्य तन्तुसन्तान:-परम्परा तस्य विवधनकास्क(सुकुमालपाणिपायं).सुकुमालं पाणिपादं यस्य तं (अहींणपडिपन्नपंचिंदियसरीरं) अहीनानि प्रति
2009ORONSOO28330002020
कल्प..
TA.-
in Education
EN
For Private & Personel Use Only
aw.jainelibrary.org