________________
॥६६॥
कल्प.सुबो-मातरो वा (अरहंतसि वा) अर्हति वा (चकहरंसि वा) चक्रधरे वा (गभं वक्कममाणंसि) गर्भ व्युत्क्रा- काखमफलाव्या०४मति-प्रविशति सति (एएंसिं तीसाए महासुमिणाणं) एतेषां त्रिंशतः महास्वमानां मध्ये (इमे चउद्दस
नि सू. ७३ महासुमिणे) इमान् चतुर्दश महास्वप्नान् (पासित्ता णं पडिबुज्झंति ) दृष्ट्वा प्रतिबुध्यन्ते-जाग्रति ॥ (७३)
७४-७५
७६-७७ (तंजहा) तद्यथा-(गयवसहगाहा)'गयवसह' इति गाथा वाच्या ॥ (७४)॥ I (वासुदेवमायरो वा) वासुदेवमातरो वा (वासुदेवंसि) वासुदेवे (गभं वक्कममाणंसि) गर्भ व्युत्क्रामति सति (एएसिं चउद्दसण्हं महासुमिणाणं) एतेषां चतुर्दशानां महास्वप्नानां मध्ये (अण्णयरे सत्त
सुमिणे) अन्यतरान् सप्त स्वप्नान् (पासित्ता णं पडिबुज्झंति) दृष्ट्वा प्रतिबुध्यन्ते ॥ (७५)॥ Ma (बलदेवमायरोवा) बलदेवमातरो वा (बलदेवसि) बलदेवे (गन्भं वक्कममाणंसि) गर्भ व्युत्क्रामति सति
(एएसिं चउद्दसण्हं महासुमिणाणं) एतेषां चतुर्दशानां महास्वप्नानां मध्ये (अण्णयरे चत्तारि महासुमिणे)
अन्यतरान् चतुरः महास्वमान् (पासित्ताणं पडिबुझंति) दृष्ट्वा प्रतिवुध्यन्ते ॥ (७६)॥ I (मंडलियमायरो वा) माण्डलिको-देशाधिपतिः तस्य मातरो वा (मण्डलियंसि) माण्डलिके (गम्भं वकमिमाणंसि) गर्भव्युत्क्रामति (एएसिं चउद्दसण्हं महासुमिणाणं) एतेषां चतुर्दशानां महास्वप्नानां मध्ये (अण्णयरं ॥६६॥ एग महासुमिणं) अन्यतरं एक महास्वप्नं ( पासित्ताणं पडिबुझंति) दृष्ट्वा प्रतिबुध्यन्ते ॥ (७७)। (इमे य णं देवाणुप्पिया) इमे च हे देवानुप्रिय!(तिसलाए खत्तियाणीए) त्रिशलया क्षत्रियाण्या
Jain Education
a
l
For Private & Personel Use Only
www.jainelibrary.org