________________
वापुरिसोवासुपाडअमिति अप्पा महन्तं हिरण
बन्धौ । पठने कलहश्च, नृणामेतत् प्राज्ञेन विज्ञेयम् ॥२७॥ कृष्णं कृत्स्नमशस्तं मुक्त्वा गोवाजिराजगजदेवान्। स्वप्नवि
सकलं शुक्लं च शुभं त्यक्त्वा कर्पासलवणादीन् ॥ २८ ॥ दृष्टाः स्वप्ना ये स्वं प्रति तेऽत्र शुभाशुभा नृणां चारः IS| स्वस्य । ये प्रत्यपरं तस्य ज्ञेयास्ते स्वस्य नो किश्चित् ॥२९॥ दुःस्वप्ने देवगुरून पूजयति करोति शक्तितश्च तपः।।
सततं धर्मरतानां.दुःस्वमो भवति सुस्वप्नः ॥ ३०॥ | तथा सिद्धान्तेऽपि "इत्थी वापुरिसोवासुविणन्ते एगं महन्तं खीरकुम्भं वादहिकुंभ वा घयकुम्भं वामहुकुम्भ
वा पासमाणे पासइ उप्पाडेमाणे उप्पाडेइ उप्पाडिअमिति अप्पाणं मन्नइ तक्खणामेव वुज्झइ तेणेव भवग्गहणेणं |सिज्झइ जाव अन्तं करेइ॥ इत्थी वा पुरिसो वा सुमिणन्ते एगं महन्तं हिरण्णरासिं वा रयणरासिंवा सुवण्ण-10 रासिं वा वयररासिं वा पासमाणे पासइ दुरूहमाणे दुरूहइ दुरूढमिति अप्पाणं मन्नइ तक्खणामेव बुज्झइ तेणेव भवग्गहणेणं जाव अन्तं करेइ, एवमेव अयरासिं तउअरासिं तम्बरासिं सीसगरासिंति सूत्राणि वाच्यानि, नवरं दुच्चेणं सिज्झइ (भ०५८१इति वाच्यम् ॥ (७२)॥ | (एवं खलु देवाणुप्पिया) एवं निश्चयेन हे देवानुप्रिय !-हे सिद्धार्थराजन् ! ( अम्हं सुमिणसत्थे) अस्माकं स्वमशास्त्रे (बायालीसं सुमिणा) द्विचत्वारिंशत् स्वमा:-सामान्यफलाः (तीसं महासुमिणा) त्रिंशत् महास्वमा:-उत्तमफलदायकाः ( बावत्तार सवसुमिणा दिट्ठा) द्वासप्ततिः सर्वे स्वमाः कथिताः (तत्थ णं देवाणुप्पिया)तत्र च हे देवानुप्रिय ! (अरहतमायरो वा) अहन्मातरो वा (चक्कवहिमायरो वा) चक्रवर्ति
Bee
Jain Education
a
l
For Private Personel Use Only
Hriw.jainelibrary.org