SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ मोक्षत्रियाणी (तंसि तारिसगंसि) तस्मिन् तादृशे शयनीये (जाव सुत्तजागरा ओहीरमाणी) यावत् सुप्तजागरा! खप्नानां व्याअ ल्पनिद्रां कुर्वती (इमे एयारूवे) इमान् एतद्रूपान् (उराले चउद्दस महासुमिणे) प्रशस्तान् चतुर्दश महा-कथनं फलस्वमान् ( पासित्ता णं पडिबुद्धा) दृष्ट्वा जागरिता ॥ (७०)॥ |प्रश्नो विI (तंजहा) तद्यथा (गयवसहगाहा)'गयवसह ' इति गाथा चात्र वाच्या (तं एएसिं) तस्मात् एतेषां। चार: मू. (चउदसण्हं महासुमिणाणं) चतुर्दशानां महास्वप्नानां (देवाणुप्पिया) हे देवानुप्रिया:!(उरालाणं) ७०-७१-७२ प्रशस्तानां (के मन्ने) का विचार्यामि (कल्लाणे) कल्याणकारी (फलवित्तिविसेसे भविस्सइ) फलवृत्तिविशेषः भविष्यति?॥ (७१)॥ | (तए णं ते सुमिणलक्खणपाढगा) ततः ते स्वप्नलक्षणपाठकाः(सिद्धत्थस्स खत्तियस्स) सिद्धार्थस्य क्षत्रियस्य (अंतिए एयमढे सुच्चा) पार्श्वे एनं अर्थ श्रुत्वा (निसम्म ) निशम्य च ( हहतुट्ठ जाव हिअया) हृष्टाः तुष्टाः यावत् हर्षपूर्णहृदयाः (ते सुमिणे सम्मं ओगिण्हंति) तान् स्खमान् सम्यग् हृदि धरन्ति (ओगिणिहत्ता) हृदि धृत्वा (ईहं अणुपविसंति) अर्थविचारणां अनुपविशन्ति (अणुपविसित्ता) अनुप्रविश्य च ( अन्नमन्नेणं सद्धिं संचालिंति) अन्योऽन्येन-परस्परेण सह सञ्चालयन्ति-संवादयन्ति पर्यालोचयन्तीत्यर्थः ॥६ ॥ (संचालित्ता) सञ्चाल्य च (तेसिं सुमिणाणं ) तेषां स्वमानां (लट्ठा ) लब्धोऽर्थों यैस्ते लब्धार्थाः-खबुज्याऽवगतार्थाः (गहियट्ठा) परस्परतो गृहीतार्थाः (पुच्छियट्ठा) संशये सति परस्परं पृष्टार्थाः, तत एव (वि Resceneeeeeeeeeeee Jain Education inatharamal For Private & Personel Use Only HOurjainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy