________________
Jain Education I
शास्त्राणि तत्र कुशलाः तान् ( सुविणलक्खणपाढए ) एवंविधान् खलक्षणपाठकान् ( सद्दावेह ) आकारयत ॥ ( तए णं ते कोडुंबियपुरिसा) ततः ते कौटुम्बिकाः पुरुषाः ( सिद्धत्थेणं रन्ना एवं वृत्ता समाणा ) सिद्धार्थेन राज्ञा एवं उक्ताः सन्तः ( हट्टतुट्ठ जाव हिअया) हृष्टतुष्टाः यावत् हर्षपूर्णहृदयाः ( करयल जाव | पडिसुगंति ) करतलाभ्यां यावत् प्रतिशृण्वन्ति, यावत्करणात् " करयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अञ्जलिं कट्टु, एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणंति " इति वाच्यं, आज्ञया विनयेन वचनं प्रतिशृण्वन्ति ॥ ( ६५ ) ॥
( पडिणित्ता) प्रतिश्रुत्य ( सिद्धत्थस्स खत्तियस्स अंतिआओ ) सिद्धार्थस्य क्षत्रियस्य पार्श्वात् (पडिनिक्खमंति) बहि: निस्सरन्ति ( पडिनिक्खिमित्ता) प्रतिनिष्क्रम्य ( कुंडग्गामं नयरं ) क्षत्रियकुंडग्रामस्य नगरस्य (मज्झमझेणं) मध्यभागेन ( जेणेव सुमिणलक्खणपाढगाणं गेहाई ) यत्रैव स्वमलक्षणपाठकानां गृहाणि सन्ति ( तेणेव उवागच्छंति ) तत्रैव उपागच्छन्ति (उवागच्छित्ता ) उपागत्य ( सुविणलक्खणपाढए सद्दाविंति ) खमलक्षणपाठकान् शब्दयन्ति ॥ ( ३६ ) ॥
(are ते सुविणलक्खणपाढगा) ततः-अनन्तरं ते खमलक्षणपाठकाः (सिद्धत्थस्स खत्तियस्स) सिद्धार्थस्य क्षत्रियस्य (कोडुंबियपुरिसेहिं ) कौटुम्बिकपुरुषैः (सद्दाविया समाणा) आकारिताः सन्तः (हट्ठतुट्ठजावहिअया ) हृष्टाः तुष्टाः यावत् हृदयाः, पुनः किंविशिष्टास्ते ? (व्हाया ) लाताः पुनः किंवि० १ ( कयबलिकम्मा ) कृतं
For Private & Personal Use Only
स्वप्नपाठकाकारणागमने सू.
| ६६-६७
५
१०
१४
Www.jainelibrary.org