________________
सिंहासने उपवेशः सू. ६३
कीदृशानि ? (सेयवत्थपच्चुत्थयाई) श्वेतवस्त्रेण आच्छादितानि, पुनः किंवि०? (सिद्धत्थकयमंगलोवया-| राई) सिद्धार्थैः-श्वेतसर्षपैः कृतो मङ्गलनिमित्तं उपचार:-पूजा येषु तानि (रयावेइ ) रचयति (रयावित्ता) रचयित्वा च ( अप्पणो अदूरसामंते) आत्मनो नातिदूरे नातिसमीपे इत्यर्थः यवनिकां रचयतीति योजना, अथ किंविशिष्टां यवनिकां? (नाणामणिरयणमंडियं) नानाप्रकारैर्मणिरत्नैर्मण्डितां-शोभमानां अत एव (अहियपिच्छणिज्ज) अधिकं प्रेक्षणीयां-द्रष्टुं योग्यां, पुनः किंवि०? (महग्यवरपट्टणुग्गयं) महा_-बहु-1 मूल्या वरे-प्रधाने पत्तने-वस्त्ररत्नोत्पत्तिस्थाने उद्गता-निष्पन्ना.ततो विशेषणसमासस्ता, पुनःकिंवि० (सण्ह|पहभत्तिसयचित्तताणं) श्लक्ष्णं यत्पदृसूत्रं तन्मयः भक्तीनां-रचनानां शतानि ते चित्रस्तानको यस्यां सा तथा तां, पुनः किंवि०? (इहामियउसमतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलय | भत्तिचित्त) इहामृगा-वृकाः वृषभाः तुरगाः नराः मकराः विहङ्गा व्यालका:-सपोः किन्नराः रुरवा-मृगर्भदाः शरभा-अष्टापदाः महाकायाः अटवीपशवः चमर्यो-गावः कुञ्जरा:-हस्तिन: वनलता:-चम्पकलतादयः। पद्मलता:-प्रतीताः एतेषां या भक्तयो-रचनाः ताभिः चित्रां, एवंविधां (अभितरिअं जवणिअं) अभ्य-| न्तरां यवनिका (अंछावेइ) रचयति (अंछावित्ता) रचयित्वा भद्रासनं रचयति, अथ किविशिष्टं भद्रासनं? (नाणामणिरयणभत्तिचित्तं ) विविधजातीयमणिरत्नानां भक्तिभी-रचनाभिश्चित्रं, पुनः किंवि० | ( अत्थरयमिउमसूरगोत्थयं) आस्तरक:-प्रतीतः मृदयों मसूरक-आस्तरणविशेषस्ताभ्यां अवस्तृत-आच्छा
029200202010002020020
Jain Education Intemational
For Private & Personal Use Only
sw.jainelibrary.org