SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ श्वेतवरचामरैरुद्धूयमानैश्च शोभित इति शेषः, पुनः किंवि० ? (मंगलजयसद्दकयालोए) मङ्गलभूतो जय-1|| शब्दः कृत आलोके-दर्शने यस्य स तथा, यस्य दर्शने लोकैर्जयजयशब्दः क्रियमाणोऽस्तीति ज्ञेयं, पुनः किंवि०१(अणेगगणनायगत्ति) अनेके ये गणनायकाः-खखसमुदायस्वामिनः (दंडनायगत्ति) दण्डनायकाः तन्त्रपालाः स्वराष्ट्रचिन्ताकर्तारः इत्यर्थः (रायत्ति) राजानो-माण्डलिकाः (ईसरत्ति) ईश्वरा:-युवराजाः 'पाटवीकुंवर' इति लोके, अत्र किरणावलीकारेण दीपिकाकारेण च ईश्वरा युवराजान इति प्रयोगो लिखितः, स तु चिन्त्यः, अट्समासान्तागमनेन युवराजा इति प्रयोगभवनात् (तलवरत्ति) तलवरा:-तुष्टभूपालप्रदत्तपट्ट|बन्धविभूषिता राजस्थानीयाः (माडंबियत्ति) माडम्बिका-मडम्बवामिनः (कोडुबियत्ति) कौटुम्बिका:-कति-18 पयकुटुम्बखामिनः (मंतित्ति) मन्त्रिणो-राज्याधिष्ठायकाः सचिवाः (महामंतित्ति) महामन्त्रिणः त एव विशे-18 षाधिकारवन्तः (गणगत्ति) गणकाः-ज्योतिषिकाः दोवारियत्ति) दौवारिकाः-प्रतिहारा (अमञ्चत्ति)अमात्याःसहजन्मानो मन्त्रिणः (चेडत्ति) चेटा-दासाः (पीढमद्दत्ति)पीठमईका:-पीठं-आसनं मर्दयन्तीति पीठमर्दकाःआसन्नसेवकाः वयस्या इत्यर्थः (नगरत्ति) नागरा-नगरवासिनो लोका: (निगमत्ति) निगमा-वणिजः (सिट्ठित्ति) |श्रेष्ठिनो-नगरमुख्यव्यवहारिणः (सेणावइत्ति) सेनापतयः चतुरङ्गसेनाधिकारिणः (सत्थवाहत्ति)सार्थवाहा:-11 सार्थनायकाः (दूअत्ति) दूता:-अन्येषां गत्वा राजादेशनिवेदकाः(संधिवालत्ति) सन्धिपाला:-सन्धिरक्षकाः (सद्धिं संपरिवुडे ) एतैः सर्वैः साधं संपरिवृतः, ईदृशो नरपतिमंजनगृहात् प्रतिनिष्क्रामतीति योगः, अथ १४ For Private Personal Use Only Misow.jainelibrary.org Jain Education UQL
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy