SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ कल्प.सबो-स्समे) अपगतपरिश्रमः (अणसालाओ पडिनिक्खमइ) अहनशालायाः प्रतिनिष्क्रामति । (६१) मज्जनादि च्या० ३ (अट्टणसालाओ पडिनिक्खमित्ता) अहनशालायाः प्रतिनिष्क्रम्य (जेणेव मजणघरे) यत्रैव मज्जनगृहंसू. ६२ तेणेव उवागच्छह) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य (मज्जणघरं अणुपविसइ) मज्जनगृहं ॥५८॥ अनुप्रविशति (अणुपविसित्ता) अनुप्रविश्य (समुत्तजालाकुलाभिरामे) समुक्तं-मुक्ताफलयुक्तं यत् जालंगवाक्षस्तेन आकुलो-व्याप्तोऽभिरामश्च तस्मिन् (विचित्तमणिरयणकुहिमतले) विचित्राणां मणिरत्नानां बद्धभूभागो यस्य स तथा तस्मिन् ( रमणिज्जे) रमणीये (पहाणमंडसि) एवंविधे स्वानमण्डपे (नाणामणिरयणभत्तिचिसंसि ) तथा नानामणिरत्नभक्तिभिः चित्रे (हाणपीढंसि) एवंविधे स्लानपीठे (सुहनि-1|| सन्ने) सुखेन निषण्णः-उपविष्टः सुखनिषण्णः सन् (पुप्फोदएहि य) पुष्पोदकैः-पुष्परसमिर्जलैः (गंधोदएहि य ) गन्धोदकैः- श्रीखण्डादिरसमित्रैर्जलैः (उण्होदएहि य) उष्णोदकैः (सुहोदएहि य) शुभोदकैःतीर्थजलैः (सुद्धोदएहि य) शुद्धोदकैः-खभावनिर्मलोदकैः एवंप्रकारैर्विविधपानीयैः कृत्वा (कल्लाणकरणपवरमज्जणविहियमजिए) कल्याणकरणे प्रवर:-प्रवीण, एवंविधो यो मज्जम विधिस्तेन मज्जितस्तादृशैः पुरुषै-18 रिति शेषः (तत्थ कोउअसएहिं बहुविहेहिं) तत्र-स्लानावसरे कौतुकशतैः- रक्षादीनां शतैः बहुविधैः संयुक्ते, अथ कीदृशो राजा?(कल्लाणगपवरमज्जणावसाणे) कल्याणकारि एवंविधं यत् प्रवरमजनं तस्यावसाने-प्रान्ते । (पम्हलसुकुमालगंधकासाइअलूहियंगे) पक्ष्मला अत एव सुकुमाला गन्धप्रधाना काषायिका-कषायरक्ता Jain Education intera For Private & Personel Use Only INMw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy