SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोव्या०३ ॥५७॥ (सयणिज्जाओ अब्भुद्वित्ता) स सिद्धार्थः शयनीयादभ्युत्थाय ( पायपीढाओ पच्चोरुहइ) पादपीठात्र अट्टनशाप्रत्यवतरति ( पच्चोरहित्ता) प्रत्यवतीर्य (जेणेव अदृणसाला) यत्रैव अट्टनशाला-परिश्रमशाला (तेणेव लागमादि उवागच्छद) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य च ( अदृणसालं अणुपविसइ) अहनशाला अनुप्रविशति (अणुपविसित्ता) अनुप्रविश्य च (अणेगवायामत्ति) अनेकानि व्यायामाय-परिश्रमाय (जोग्गवग्गणत्ति) योग्या-अभ्यासः 'खुरली तु श्रमो योग्याऽभ्यास' इति वचनात् वल्गन-अन्योऽन्यं उपर्युपरि पतनं (वामद्दणत्ति) व्यामर्दनं-परस्परेण बाहाद्यङ्गमोटनं (मल्लजुद्धकरणेहिं) मल्लयुद्धानि प्रतीतानि, करणानि च-अङ्गगभङ्गविशेषाः मल्लशास्त्रोक्ताः एतैः कृत्वा (संते परिस्संते) श्रान्तः-सामान्येन श्रमं उपगतः, परिश्रान्तः-| सर्वाङ्गीणश्रमं प्राप्तः, एवंविधः सन् (सयपागसहस्सपागेहिं ) शतवारं नवनवौषधरसेन पक्कानि, अथवा यस्य |पाके शतं सौवर्णा लगन्ति तानि शतपाकानि.एवं सहस्रपाकानि एवंविधैः (सुगंधवरतिल्लमाइएहिं ) सुगन्धवरतैलादिभिः, आदिशब्दात् कर्पूरपानीयादीनि ग्राह्याणि, अथ कीदृशैः तैलादिभिः ? (पीणणिज्जेहिं ) प्रीणनीयैः-रसरुधिरादिधातुसमताकारिभिः (दीवणिज्जेहिं) दीपनीयः-अग्निदीप्तिकरैः (मयणिज्जहि । मदनीयैः-कामवृद्धिकरैः। विहणिज्जेहिं ) बृहणीयैः-मांसपुष्टिकरैः (दप्पणिज्जेहिं ) दर्पणीयैः-बलकारिभिः ॥५७॥ (सविदियगायपल्हायणिज्जेहिं ) सर्वाणि इन्द्रियाणि गात्राणि च तेषां प्रह्लादनीयैः-आप्यायनाकारिभिः। एतादृशैः तैलादिभिः(अभंगिए समाणे) अभ्यङ्गितः सन् (तिल्लचम्मंसि ) तैलचर्मणि, तैलाभ्यङ्गानन्तरं २५ seroesce Jain Education into For Private & Personal Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy