SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो सविसेसं बाहिरियं उवट्ठाणसालं) विशेषप्रकारेण बाह्यां उपस्थानशाला (गंधोदयसित्तं सुई) गन्धोदकेन सिंहासनरव्या३सिक्तां तथा शुचिं च कृत्वा (जाव सीहासणं रयाविंति ) यावत् तत्र सिंहासनं रचयन्ति (रयावित्ता )रच-चनादि स. यित्वा(जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थः क्षत्रियः (तेणेव उवागच्छंति) तत्रैव उपागच्छन्ति ( उवाग-५९उत्थानं ॥५६॥ च्छित्ता) उपागत्य ( करयल जाव मत्थए अंजलिं कट्ट) करतलाभ्यां यावत् मस्तके अञ्जलिं कृत्वा (सिद्ध- पू. ६० स्थस्स खत्तियस्स) सिद्धार्थस्य क्षत्रियस्य (तमाणत्तियं पञ्चप्पिणंति )तां आज्ञां प्रत्यर्पयन्ति, तत्तथैव सर्व कृत्वा अस्माभिर्भवदादेशः कृत इति निवेदयन्तीत्यर्थः॥ (५९)॥ (तए णं सिद्धत्थे खत्तिए) ततः स सिद्धार्थः क्षत्रियः (कल्लं पाउप्पभाए रयणीए) कल्ये-आगामिनि दिने 'प्रादुरित्यव्ययं प्रकाशे' ततःप्रकटप्रभातायां एवंविधायां रजन्यां जातायां सत्यां (फुल्लुप्पलकमलकोमलुम्मिलियंमि) फुलं-विकसितं यत् उत्पलं-पद्मं कमलश्च-हरिणविशेषस्तयोः सुकुमालं उन्मिलितंविकसनं दलानां नयनयोश्च यस्मिन्नेवंविधे (अहापंडुरे पभाए) अथ-रजनीविभातानन्तरं पाण्डुरे-उज्ज्वले| प्रभाते, अयमर्थ:-यस्मिन्प्रभाते पद्माना दलविकासेन विकसनं जातं हरिणानां च नयनविकासेनेति, तस्मिन् २५ प्रभाते जाते, पूर्व रजनी विभाता तत ईषत्प्रकाशो जातः ततश्च पाण्डुरं-उज्ज्वलं प्रभातं जातं ततश्च क्रमेण सूर्य उगते सति, अथ किंविशिष्टे सूर्ये ( रत्तासोगप्पगासत्ति) रक्तस्य अशोकस्य यः प्रकाश:-प्रभासमूहः। (किंसुअत्ति) किंशुकं च-पलाशपुष्पं (सुअमुहत्ति) शुकमुख-शुकचन्चुपुटं (गुंजद्धरागत्ति) गुञ्जाया अर्धे कृष्णभा Jain Education I deal For Private & Personel Use Only Saw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy