________________
कल्प.सुबो
सविसेसं बाहिरियं उवट्ठाणसालं) विशेषप्रकारेण बाह्यां उपस्थानशाला (गंधोदयसित्तं सुई) गन्धोदकेन सिंहासनरव्या३सिक्तां तथा शुचिं च कृत्वा (जाव सीहासणं रयाविंति ) यावत् तत्र सिंहासनं रचयन्ति (रयावित्ता )रच-चनादि स.
यित्वा(जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थः क्षत्रियः (तेणेव उवागच्छंति) तत्रैव उपागच्छन्ति ( उवाग-५९उत्थानं ॥५६॥ च्छित्ता) उपागत्य ( करयल जाव मत्थए अंजलिं कट्ट) करतलाभ्यां यावत् मस्तके अञ्जलिं कृत्वा (सिद्ध- पू. ६०
स्थस्स खत्तियस्स) सिद्धार्थस्य क्षत्रियस्य (तमाणत्तियं पञ्चप्पिणंति )तां आज्ञां प्रत्यर्पयन्ति, तत्तथैव सर्व कृत्वा अस्माभिर्भवदादेशः कृत इति निवेदयन्तीत्यर्थः॥ (५९)॥
(तए णं सिद्धत्थे खत्तिए) ततः स सिद्धार्थः क्षत्रियः (कल्लं पाउप्पभाए रयणीए) कल्ये-आगामिनि दिने 'प्रादुरित्यव्ययं प्रकाशे' ततःप्रकटप्रभातायां एवंविधायां रजन्यां जातायां सत्यां (फुल्लुप्पलकमलकोमलुम्मिलियंमि) फुलं-विकसितं यत् उत्पलं-पद्मं कमलश्च-हरिणविशेषस्तयोः सुकुमालं उन्मिलितंविकसनं दलानां नयनयोश्च यस्मिन्नेवंविधे (अहापंडुरे पभाए) अथ-रजनीविभातानन्तरं पाण्डुरे-उज्ज्वले| प्रभाते, अयमर्थ:-यस्मिन्प्रभाते पद्माना दलविकासेन विकसनं जातं हरिणानां च नयनविकासेनेति, तस्मिन् २५ प्रभाते जाते, पूर्व रजनी विभाता तत ईषत्प्रकाशो जातः ततश्च पाण्डुरं-उज्ज्वलं प्रभातं जातं ततश्च क्रमेण सूर्य उगते सति, अथ किंविशिष्टे सूर्ये ( रत्तासोगप्पगासत्ति) रक्तस्य अशोकस्य यः प्रकाश:-प्रभासमूहः। (किंसुअत्ति) किंशुकं च-पलाशपुष्पं (सुअमुहत्ति) शुकमुख-शुकचन्चुपुटं (गुंजद्धरागत्ति) गुञ्जाया अर्धे कृष्णभा
Jain Education
I
deal
For Private & Personel Use Only
Saw.jainelibrary.org