SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो- व्या०३ काकारण २० (तेणेव उवागच्छइ) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य च (एवं वयासी) एवं अवादीत्-(५५) (मा मे एए उत्तमा) मा इति निषेधे लोके 'रखे' इति, मम एते उत्तमाः-स्वरूपतः सुन्दराः (पहाणा) सत्फलदायकत्वात् प्रधानाः अत एव (मंगल्ला) मङ्गलकारिणः (सुमिणा दिहा) स्वप्नाः दृष्टाः ( अन्नेहि पावसुमिणेहिं ) अन्यैः पापस्वप्नैः (पडिहम्मिस्संतित्तिकट्ठ) मा प्रतिहन्यन्तां-विफलीक्रियन्तां इतिकृत्वा (देवयगुरुजणसंबध्धाहिं ) देवगुरुजनसम्बध्धाभिः अत एव (पसत्थाहिं ) प्रशस्ताभिः (मंगल्लाहिं ) मङ्गलकारिणीभिः (धम्मियाहिं ) धार्मिकाभिः (कहाहिं) कथाभिः (सुमिणजागरियं जागरमाणी) स्वप्नजागरिकां-स्वमसंरक्षणार्थ जागरिका स्वप्नजागरिका तां जाग्रती (पडिजागरमाणी विहरइ) तान् स्वमानेव स्वापनिवारणेन प्रतिचरन्ती आस्ते इत्यर्थः॥ (५६)॥ | (तए णं सिद्धत्थे खत्तिए)ततः सिद्धार्थः क्षत्रियः (पच्चूसकालसमयंसि ) प्रभातकालसमये (कोडुबियपुरिसे सद्दावेइ ) कौटुम्बिकपुरुषान्-सेवकान् आकारयति (सद्दावित्ता) आकार्य च ( एवं वयासी) एवं अवादीत् ॥ (५७)॥ किमित्याहI (खिप्पामेव भो देवाणुप्पिया!) क्षिप्रमेव-शीघ्रमेव अरे सेवकाः! (अन्ज सविसेस) अद्य उत्सवदिनत्वात् विशेषप्रकारेण ( बाहिरियं उवट्ठाणसालं) बाह्यां उपस्थानशालां' कचेरी' इति लोके, किंविशिष्टां ? ( गंधो|दयसित्तं) सुगन्धोदकेन सिक्तां (सुइसंमजिओवलितं) शुचिं-पवित्रां, संमार्जितां कचवरापनयनेन उप Cateeeeeeeeeee । २५ Jain Education iraK For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy