________________
हइ ) एवं वारद्वयं वारत्रयं प्रशंसति (तए णं सा त्रिसला खत्तियाणी) ततोऽनन्तरं सा त्रिशला क्षत्रिया- तथाकृतिः णी (सिद्धस्थस्स रनो) सिद्धार्थस्य राज्ञः (अंतिए एयमढे सुच्चा) पार्थे एतं अर्थं श्रुत्वा (निसम्म) प्रतिजागरनिशम्य-अवधार्य (हतुजाव हिअया) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया (करयलपरिग्गहियं) करतलाभ्यां ।। णं च सू. कृतं (जाव मत्थए अंजलिं कट्ठ) यावत् मस्तके अञ्जलिं कृत्वा ( एवं वयासी) एवं अवादीत् ॥ (५४)॥ - (एवमेयं सामी!) एवं एतत् हे स्वामिन् ! (तहमेयं सामी) तथैतत् हे स्वामिन् ! ( अवितहमेयं सामी) यथास्थितं एतत् हे स्वामिन् ! ( असंदिद्धमेयं सामी) संदेहरहितं एतत् हे स्वामिन् ! (इच्छियमेयं सामी) वाञ्छितं एतत् हे स्वामिन् ! (पडिच्छियमेयं सामी) युष्मन्मुखात्पतदेव गृहीतं एतत् हे स्वामिन् ! (इच्छियपडिच्छियमेयं सामी) वाञ्छितं सत् पुनः पुनः वाञ्छितं एतत् हे स्वामिन् !(सच्चे णं एस अहे)सत्यः एषोऽर्थः (से जहेयं तुम्भे वयहत्ति क१) स यथा-येन प्रकारेण इमं अर्थ यूयं वदथ इति उक्त्वा (ते सुमिणे सम्म पडिच्छह)तान् स्वमान् सम्यक् प्रतीच्छति-अङ्गीकरोति (पडिच्छित्ता) अङ्गीकृत्य च (सिद्धत्थेणं रन्ना) सिद्धार्थेन राज्ञा (अब्भणुनाया समाणी) अभ्यनुज्ञाता-स्वस्थानं गन्तुमनुमता (नाणामणिरयणभत्तिचित्ताओ भासणाओ) नानामणिरत्नभक्तिभिश्चित्रात भद्रासनात (अन्भुट्टेड) अभ्युत्तिष्ठति, (अब्भुट्टित्ता)IR अभ्युत्थाय च (अतुरियमचवलमसंभंताए) अत्वरितया अचपलया असम्भ्रान्तया (अविलंबियाए) विलम्बरहितया (रायहंससरिसीए गइए) राजहंससदृशया गत्या (जेणेव सए सयणिज्जे) यत्रैव स्वकं शयनीय
50802992898922038920
कल्प.मु.१०
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org