SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Scene कल्प.सुबो विधः सन् (ते सुमिणे ओगिण्हइ ) तान् स्वमान् अवगृह्णाति-चेतसि धरति (ओगिण्हित्ता) अवगृह्य च मत्यादिव्या०३ (ईहं अणुपविसइ) ईहां-सदर्थविचारणालक्षणां अनुप्रविशति (अणुपविसित्ता) अनुप्रविश्य च (अप्पणो भिरर्थनिश्च साहाविएणं) आत्मनः स्वभावतः उत्पन्नेन तथा ( मइपुव्वएणं) मतिपूर्वकेण एवंविधेन (बुद्धिविण्णाणेणं) यःमू. ५१ ॥५३॥ बुद्धिविज्ञानेन कृत्वा (तेसिं सुमिणाणं) तेषां स्वप्नानां (अत्थुग्गहं करेइ) अर्थावग्रहं-अर्थनिश्चयं करोतिफलकथनम् 18 सू. ५२ (करित्ता) अर्थनिश्चयं कृत्वा च (तिसलं खत्तियाणिं) त्रिशलां क्षत्रियाणी प्रति (ताहिं इटाहिं ) ताभिः इष्टाभिः (जाव सस्सिरीयाहिं) यावत् सश्रीकाभिः ( वग्गूहिं संलवमाणे २) एवंविधाभिः वाग्भिः संलपन् सन् (एवं वयासी) एवं अवादीत् ॥ (५१)॥ | किमित्याह-(उराला णं तुमे देवाणुप्पिए सुमिणा दिट्ठा) उदारा:-प्रशस्ताः त्वया हे देवानुप्रिये!-सरल-| || स्वभावे खानाः दृष्टाः (कल्लाणा णं तुमे देवाणुप्पिए सुमिणा दिहा) तथा कल्याणकारिणः त्वया हे देवानु-| प्रिये स्वमा दृष्टाः (एवं) अनेनाभिलापेन (सिवा धन्ना मंगल्ला) उपद्रवहराः धनप्रापकाः मङ्गलकारकाः (सस्सिरिया) शोभया सहिताः (आरुग्गतुढिदीहाउत्ति) नीरोगत्वं चित्तानन्दः चिरजीवित्वं (कल्लाणमंग-1| ISIल्लकारगाणं) कल्याणं-समृद्धिः मङ्गलं-वाञ्छितप्राप्तिः एतेषां वस्तूनां कारकाः (तुमे देवाणुप्पिए ! सुमिणा |॥५३॥ दिट्ठा) त्वया हे देवानुप्रिये ! स्खमाः दृष्टाः। अथ तेषां स्वप्नानां महिना किं भविष्यतीत्याह-(अत्थलाभो देवाणुप्पिए) अर्थो-मणिकनकादिः तस्य लाभः हे देवानुप्रिये ! (भोगलाभो देवाणुप्पिए) भोगा:-शब्दादय Jain Education triplinal For Private & Personel Use Only Amlaw.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy