SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ निषीदति (निसीइत्ता) निषद्य च (आसत्था) मार्गजनितश्रमापगमेन आश्वस्ततां उपगता, अत एव स्वप्ननिवेद(वीसत्था) विश्वस्ता क्षोभाभावेन (सुहासणवरगया) सुखासनवरं गता, सुखेन उपविष्टा सती (सिद्ध- नं सू. ४९ त्थं खत्तियं) सिद्धार्थ क्षत्रियं (ताहिं इवाहिं ) ताभिः इष्टाभिः (जाव संलवमाणी २) यावत् पूर्वोक्तस्वरू- फलपृच्छा |पाभिर्वाणीभिः ( एवं वासी) एवं अवादीत् ॥ (४९)॥ तत् किमित्याह। (एवं खलु अहं सामी) एवं निश्चयेन अहं हे स्वामिन् ! (अज तंसि तारिसगंसि) अद्य तस्मिन् तादृशे (सयणिज्जसि) पल्यङ्के (वण्णओ) वर्णकः पूर्वोक्तः (जाव पडिबुद्धा) यावत् जागरिता तावद्वाच्या, (तंजहा) तद्यथा (गयवसहगाहा) 'गयवसह' इति गाथाप्यत्र वाच्या (तं एएसिं सामी) तस्मात् एतेषां । हे स्वामिन् ! (उरालाणं) प्रशस्तानां (चउदसण्हं महासुमिणाणं) चतुर्दशानां महास्वमानां (के मन्ने ) मन्ये इति वितर्कार्थो निपातः, ततः कः? अहं विचारथामि (कल्लाणे) कल्याणकारी (फलवित्तिविसेसे भविस्सइ) फल वृत्तिविशेषो भविष्यतीति ॥ (५०)॥ (तए णं से सिद्धत्थे राया) ततः स सिद्धार्थो राजा (तिसलाए खत्तिआणीए) त्रिशलायाः क्षत्रियाण्याः (अंतिए) अन्तिके-पार्थात् ( एअमटुं) एनमर्थ (सुच्चा) श्रुत्वा श्रोत्रेण (निसम्मत्ति) निशम्य-हृदयेनौवधार्य (हहतुजावहियए) हृष्टस्तुष्टः यावत् हर्षपूर्णहृदयः (धाराहयनीवसुरहिकुसुमत्ति) धारासिक्तो यो नीपवृक्षः तस्य सुगन्धि पुष्पं तद्बत् (चंचुमालइयरोमकूवे) उल्लसितानि रोमाणि कूपेषु यस्य स तथा, एवं 989098290Saee in Education in m asa For Private & Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy