SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ( सव्वा पासेइ तित्थयरमाया।) सर्वोः पश्यन्ति तीर्थकरमातरः (जं रयणि वक्कमह) यस्यां रजन्यांश्रीसिद्धार्थउत्पद्यन्ते (कुञ्छिसि महायसो अरिहा ॥१॥) कुक्षौ महायशसः अहन्तः॥ (४७)॥ जागरणं (तएणं सा तिसला खत्तिआणी) ततः सा त्रिशला क्षत्रियाणी (इमे एयारूवे) इमान् एतदुरूपान् (चउद्दस महासुमिणे) चतुर्दश महास्वप्नान् (पासित्ता णं पडिवुद्धा समाणी) दृष्ट्वा जागरिता सती (हहतुजावहिअया ) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया (धाराहयकयंबपुष्फगंपिव) मेघधाराभिः सिक्तं यत् कदंबपुष्पं-कदंबतरुकुसुमं तद्वत् (समुस्ससिअरोमकूवा) उल्लसितानि रोमाणि कूपेषु यस्याः सा (सुमिगुग्गहं करेइ ) स्वप्नानां अवग्रहं-स्मरणं करोति (करित्ता) कृत्वा च (सयणिज्जाओ अब्भुढेइ ) शय्यायाः अभ्युत्तिष्ठति ( अन्भुद्वित्ता) अभ्युत्थाय (पायपीढाओ पच्चोरुहइ) पादपीठात् प्रत्यवतरति ( पचोरुहित्ता) प्रत्यवतीयं च ( अतुरियं) अत्वरितया-चित्तौत्सुक्यरहितया ( अचवलं) अचपलया-कायचापल्यरहितया | (असंभताए ) असम्भ्रान्तया-कुत्रापि स्खलनारहितया (अविलम्बियाए) विलम्बरहितया (रायहंससरिसीए) राजहंसगतिसदृशया (गइए ) एवंविधया गत्या (जेणेव सयणिजे) यत्रैव शयनीयं (जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थनामा क्षत्रियः (तेणेव उवागच्छइ ) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य च (सिद्धत्थं खत्तियं ) सिद्धार्थ क्षत्रियं ताभिर्गीर्भि:-वाणीभिः संलपन्ती २ प्रतिबोधयतीति सम्बन्धः । अथ कीदृशीभिर्वाणीभिरित्याह-(ताहिं )ताभिर्विशिष्टगुणसंयुक्ताभिः, पुन: किंवि०१-(इटाहिं ) इष्टाभिः Jain Education H o a For Private & Personel Use Only (OTww.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy