________________
कल्प. सुबो
व्या० ३
॥ ४९ ॥
Jain Education In
अतिचपला इतियावत् तथा उच्चं आत्मप्रमाणं येषामेवंविधा ये कल्लोलास्तैर्लोलत्-पुनः पुनरेकीभूय पृथग्भवत् एवंविधं तोयं - पानीयं यस्य स तथा तं पुनः किंवि० ? - ( पडुपवणाहयत्ति ) पटुना -अमन्देन पवनेन आहताआस्फोटिताः सन्तः अत एव ( चलिअत्ति) चलिता - धावितुं प्रवृत्ताः तत एव (चवलत्ति) चपलाः (पागडत्ति ) प्रकटाः (तरंगत्ति) एवंविधास्तरङ्गाः- कल्लोलाः तथा ( रंगतभंगति) रङ्गत- इतस्ततो नृत्यन्तः एवंविधा 'भंग'त्ति | कल्लोलविशेषाः तथा (खोखुग्भमाणत्ति) अतिक्षुभ्यन्तः - भयभ्रान्ता इव भ्रमन्तः ( सोमंतत्ति ) शोभमानाः ( निम्मलत्ति ) निर्मला :- खच्छाः (उक्कडत्ति) उत्कटाः - उद्धताः (उम्मीत्ति) ऊर्मयो - विच्छित्तिमन्तः कल्लोलाः, ततः एतैः सर्वैः पूर्वोक्तैः कल्लोलप्रकारैः (सहसंबंधत्ति ) सह यः सम्बन्धो - मिलनं तेन ( धावमाणावनियत्तभासुरतराभिरामं ) धावमान:- त्वरितं तीराभिमुखं प्रसर्पन्, अपनिवर्त्तमानः - तटात् पञ्चाद्वलमानः सन् भासुरतरः- अत्यन्तं दीप्रोत एव अभिरामो-मनोहरो यः स तथा तं पुनः किंवि० ? - ( महामगरमच्छत्ति) महान्तो मकरा मत्स्याश्च प्रसिद्धाः तथा ( तिमितिमिंगिल निरुद्धतिलि तिलियाभिघायत्ति ) तिमयः १ तिमिङ्गिलाः २ निरुद्धाः ३ तिलितिलिका ४ च जलचरजीवविशेषाः, अथैतेषां अभिघातेन पुच्छाच्छोदनेन उत्पन्न: ( कप्पूर फेणपसरं ) कर्पूरवदुज्ज्वलः फेनप्रसरो यस्य स तथा तं पुनः किंवि० ? - ( महानईतुरियवेगसमागय्भूमत्ति) महत्यो नद्यो महानयो- गङ्गायास्तासां ये त्वरितवेगाः शीघ्रं आगमनानि तैः आगतभ्रम - उत्पन्नभ्रमणो यो ( गंगावत्तत्ति ) गङ्गावर्त्तनामा आवर्त्तविशेषस्तंत्र ( गुप्पमाणुचलंतत्ति) व्याकुलीभवत् अत एव उच्छलत्
For Private & Personal Use Only
क्षीरसागरः सू. ४३
२०
२५
॥ ४९ ॥
२८
www.jainelibrary.org