SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ SASTRO माणसलिलं) शकुनिगणा:-पक्षिसमूहास्तेषां मिथुनैः-द्वन्द्वैः सेव्यमानं सलिलं यस्य तत् तथा, पुनः किंवि०? पद्मसरःख(पमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं) पद्मिन्यः-कमलिन्यस्तासां पत्राणि तत्र उपलग्ना ये जलबिन्दुनि मासू.४२ चियास्तश्चित्रं-मण्डितमिव, इन्द्रनीलरत्नमयानीव पद्मिनीपत्राणि मुक्ताफलानुकारिभिर्जलबिन्दुभिरतीव क्षीरोदसा शोभन्ते, तैश्च पत्रैस्तत् सरः कृतचित्रं इव भातीति भावः, (पिच्छइ ) प्रेक्षते इति क्रियापदं (सा) सा गरःसू.४३ त्रिशला, पुनः किंवि०-(हिअयनयणकंतं) हृदयनयनयोः कान्तं-वल्लभं (पउमसरं नाम सरं) पद्मसर इति नाम्ना सर:-सरोवरं, इदं विशेष्यं, किंवि०१-(सररुहाभिरामं) सरस्सु अर्ह-पूज्यं अत एव अभिरामरमणीयम् १०॥ (४२)॥ (तओ पुणो) ततः पुनरेकादशे खमे शरद्रजनिकरसौम्यवदना सा त्रिशला क्षीरोदसागरं पश्यति, अथ लाकिंविशिष्टं क्षीरोदसागरं ?-(चंद किरणरासित्ति) चन्द्रस्य किरणराशि:-किरणसमूहस्तेन (सरिससिरिवच्छ-16 सोई) सदृशा श्रीः-शोभा यस्याः एवंविधा वक्ष शोभा यस्य स तथा तं, बक्षाशब्देन हि हृदयं उच्यते, तत्तु प्राणिनो भवति न तु समुद्स्य, ततो हृदयशब्देनात्र मध्यभागः प्रोच्यते इति, ततोऽत्युज्ज्वलो मध्य-II भागो यस्येति ज्ञेयं, पुनः किंवि०१-(चउग्गमणपवद्धमाणजलसंचयं) चतुर्यु गमनेषु-दिग्मार्गेषु प्रकर्षण वर्धमानो जलसञ्चयो-जलसमूहो यस्य स तथा तं, चतसृष्वपि दिक्षु तत्र अगाध एव जलप्रवाहोऽस्तीति भावः, पुनः किंवि०?-(चवलचंचलुचायप्पमाणकल्लोललोलंततोयं ) चपलचञ्चला-चपलेभ्योऽपि चपला कल्प. सु. Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600078
Book TitleSubodhikakhya vruttiyutama
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages412
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy