________________
कल्प.सुबो-लेणं ) सुभगानि-दृष्टिसुखकराणि यानि जालानि-मुक्तागुच्छानि,तैः उज्ज्वलेन, एवंविधेन ( मुत्ताकलावए-1 श्रीदेवीवव्या०२ ण) मुक्ताकलापकेन-मौक्तिकहारेण शोभितां, अत्र शोभितां इतिपदं सूत्रे अनुक्तं अपि अध्याहार्य, एवं अग्रे राणनं मू.३६
विशेषणदयेऽपि, पुनः किंवि०? (उरत्थदीणारमालविरइएणं) उरःस्थया-हृदयस्थितया, दीनारमालया-सौव॥४२॥
र्णिकमालया विराजितेन (कंठमणिसुत्तएणं) कण्ठमणिसूत्रकेन च-कण्ठस्थरत्नमयदवरकेण, शोभितां इति पूर्ववत्, पुनः किंवि०? (कुंडलजुअलुल्लसंतअंसोवसत्तसोभंतसप्पभेणं ) तत्र ईदृशेन शोभागुणसमुदयेन
कान्तिगुणप्रारभारेण शोभितां इति योजना, अथ कीदृशेन शोभागुणसमुदयेन ?, अत्र 'अंसोवसत्त' इति1 पदं प्राक् योज्यं ततः 'अंसोवसत्त'त्ति अंसयोः-स्कन्धयोः, उपसक्तं-लग्नं, यत् कुण्डलयोयुगलं तस्य 'उल्लसं
तत्ति-उल्लसन्ती 'सोभंत'त्ति-शोभमाना अत एव 'सत्ति सती-समीचीना 'पभ 'त्ति प्रभा-कान्तिर्यस्मिन् एवंविधेन (सोभागुणसमुदएणं) शोभागुणसमुदयेन, पुनः कीदृशेन शो ? ( आणणकुडुबिएणं) आननस्य-मुखस्य कौटुम्बिकेनेव, यथा राजा कौटुम्बिकैः-सेवकैः शोभते.एवं श्रीदेव्या आननं तेन शोभागुणसमुदयेनेति भावः, अत्र 'उल्लसंत'त्ति 'सोभन्ते'त्यादीनि शोभागुणसमुदयस्य विशेषणानि 'अंसोवसत्ते'ति च कुण्डलयुगलविशेषणं, ननु तर्हि प्रभागुणसमुदयविशेषणयोर्मध्ये कुण्डलयुगलविशेषणं कथं न्यस्तं? तथा ॥ ४२ ॥ 'अंसोवसत्ते' त्यस्य कुण्डलयुगलात् परनिपातश्च कथं? अंसोवसत्तकुंडलजुयलुल्लसंतेति पाठः कथं न कृत इति चेद्, उच्यते, प्राकृतत्वात् अन्यविशेषणमध्येऽप्यन्यविशेषणावतारो विशेषणस्य परनिपातश्च भवति, एवं
२५
Jain Education in
For Private & Personal Use Only
(PILainelibrary.org