________________
क
श्रीदेवीव
चन्द्रकान्तीय एवावादीनि अङ्गुख्या
|णिज्जरोमराई) रमणीया रोमराजिर्यस्याः सा तथा तां, पुनः किंवि? (नाभिमंडलसुंदरविसालपसत्थजघणं नाभिमण्डलेन सुन्दरंविशालं-विस्तीर्ण प्रशस्तं-लक्षणोपेतं एवंविधं जघनं-अग्रेतनकव्यधोभागो यस्याः सातथा तां, पुनः किंवि०१ (करयलमाइअत्ति) करतलमेयो-मुष्टिग्राह्य इत्यर्थः (पसस्थतिवलिअत्ति) प्रशस्ता त्रिवलि:तिम्रो चल्यो रेखा यत्रैवंविधो (मज्झं) मध्यभाग-उदरलक्षणो यस्याः सातथा तां, पुनः किंवि० ? (नाणामणिकणगरयणत्ति) नानाजातीया मणय:-चन्द्रकान्तप्रभृतयः, कनकं-पीतवर्ण सुवर्ण,रत्नानि-वैडूर्यप्रभृतीनि (विमलमहातवणिजत्ति ) विमलं-निर्मलं. महत्-महाजातीयं एवंविधं तपनीयं-रक्तवर्ण सुवर्ण, एतत्सम्बन्धीनि यानि (आभरणभूसणत्ति) आभरणानि-अङ्गपरिधेयानि ग्रैवेयककङ्कणादीनि.भूषणानि-उपाङ्गपरिधेयानि मुद्रिकादीनि तैः (विराइअमंगुवंगिं) विराजितानि अङ्गानि-शिरःप्रभृतीनि उपाङ्गानि-अङ्गुल्यादीनि,यस्याःसा तथा तां, कोऽर्थः-आभरणैः श्रीदेव्या अङ्गानि भूषितानि सन्ति भूषणैश्च उपाङ्गानीति, पुनः किंवि०?(हारविरायंतत्तिाहारेण-मौक्तिकादिमालया विराजत्-शोभमानं (कुंदमालपरिणद्धत्ति) कुन्दादिपुष्पमालया परिणद्धं-व्याप्तं (जलजलिंतत्ति) जाज्वल्यमानं-देदीप्यमानं एवंविधं यत् (थणजुअलविमलकलसं) स्तनयुगलं, तदेव सदृशाकारतया विमलौ कलशौ यस्याः सा तथा तां, अनेन च अभेदरूपकालंकारेण कनककलशवत् पीनी-कठिनौ वृत्तौ श्रीदेव्याः स्तनौ वर्त्तते इत्यर्थः सूचितः, पुनः किंवि.?(आइअपत्तिअत्ति) आयुक्ताभिः-यथास्थानस्थापिताभिः, पत्रिकाभिः-मरकतपत्रैः'पानां' इतिलोकप्रसिद्धैः (विभूसिएणं) विभूषितेन-अलङ्कृतेन (सुभगजालुज्ज
म00000
Jain Educatio
n
al
For Private Personel Use Only
Vilww.jainelibrary.org