SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः ॥३७॥ SHARMACOCALCCCOROSS माणानि लवन्ति । अथ स्थावरे स्थावरप्रायोग्येषु स्थानेषु अन्तरं न विद्यते सर्वाण्यपि स्थावरप्रायोग्याणि स्थानानि सर्वदैव स्थावरजीवैर्बध्यमानानि प्राप्यन्त इत्यर्थः। कथमेवं गम्यत इति चेकुच्यते-इह स्थावरजीवा अनन्ताः स्थावराणां से बन्धं प्रति प्रायोग्यानि च स्थानानि पुनरसंख्येयानि ततोऽन्तरं न प्राप्यन्ते ॥४॥ संप्रति निरन्तरस्थानप्ररूपणार्थमाहश्राव बिअसंखन्नागो तसा निरंतरं अहेगगणम्मि।नाणा जीवा एवश्कालं एगिदिया निचं ॥४५॥ श्रावलीति-अत्र तृतीयार्थे प्रथमा । बन्धमाश्रित्य त्रसजीवैर्निरन्तराणि । किमुक्तं जवति? त्रसजीवनिरन्तरं बध्यमानानि अनुनागबन्धस्थानानि जघन्येन त्रीणि वा प्राप्यन्ते, उत्कर्षत आवलिकाया असंख्येयजागमात्राणि । कथमेतदवसेयमिति चेपुच्यते-स्तोकास्त्रसजीवाः स्थानानि पुनस्त्रसप्रायोग्याणि असंख्येयानि, ततो न सर्वाणि त्रसजीवैः क्रमेण निरन्तरं वध्यमानानि प्राप्यन्ते, किं तत्कर्षतोऽपि यथोक्तप्रमाणान्येव । संप्रति नानाजीवकालप्ररूपणार्थमाह'अहेगगणम्मीत्यादि। एकैकमनुजागबन्धस्थानं नानाजीवैर्बध्यमानं कियन्तं कालं यावदविरहितं प्राप्यते इति प्रश्ने सति उत्तरं (दीयते)-त्रसप्रायोग्ये एकैकस्मिन्ननुनागबन्धस्थाने नानारूपास्त्रसा जीवा जघन्येनैकं समयं, उत्कर्षतः | 'एवइकालं ति' एतावन्तं कालं पूर्वोक्तस्वरूपं आवलिकाया असंख्येयत्नागमात्रं कालं यावदित्यर्थः । निरन्तरं बन्धकत्वेन प्राप्यन्ते । परतोऽवश्यं तद्वन्धशून्यं नवतीत्यर्थः । इयमत्र नावना-एकैकं त्रसप्रायोग्यमनुनागबन्धस्थानमन्यैरन्यैश्च त्रसजीवैर्निरन्तरं बध्यमानं जघन्येनैक समयं पौ वा समयौ यावत्प्राप्यते । उत्कर्षतस्त्वावलिकाया असंख्येय ॥३७॥ Jain Educat i onal For Privale & Personal Use Only library
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy