________________
-1-
--%
ACCIRCASTXMOCTOR
नागमात्रं कालं । 'एगिंदिया निच्चंति' स्थावरप्रायोग्य एकैकस्मिन्ननुजागबन्धस्थाने नानाविधा एकेन्भिया नित्यं सर्वकाखमविरहितं बन्धकत्वेन प्राप्यन्ते, न कदाचनापि तहन्धशून्यं जवतीत्यर्थः । अत्रापीयं जावना-एकैकं स्थावरप्रायोग्यमनुनागबन्धस्थानमन्यैरन्यैश्च स्थावरजीवैर्निरन्तरं वध्यमानं सर्वकालमवाप्यते, न तु कदाचनापि बन्धरहितं जवतीति ॥४५॥
तदेवं कृता नानाजीवानाश्रित्य कालप्ररूपणा, संप्रति वृद्धिप्ररूपणावसरः। तत्र च के अनुयोगबारे । तद्यथा-अनन्तरोपनिधा परंपरोपनिधा च । तत्रानन्तरोपनिधामाहथोवा जहन्नगणे जा जवमनं विसेस अहिया। एत्तो हीणा उकोसगं ति जीवा अणंतर ॥४६॥
थोवेति-जघन्येऽनुनागबन्धस्थाने बन्धकत्वेन वर्तमाना जीवाः सर्वस्तोकाः। ततो दितीयेऽनुजागबन्धस्थाने विशेषाधिकाः। ततोऽपि तृतीयेऽनुनागवन्धस्थाने विशेषाधिकाः । एवं तावघाच्यं यावद्यवमध्यं सर्वमध्यं सर्वमध्यान्यष्टसामयिकानीत्यर्थः । इत ऊर्ध्वं पुनर्जीवा अनन्तरत आनन्तर्येण क्रमेणेत्यर्थः । विशेषतो हीना विशेषहीना वक्तव्याः। ते च तावद्यावउत्कृष्टं दिसामयिकं स्थानमिति ॥ ४६॥
गताऽनन्तरोपनिधा । परंपरोपनिधामाहगंतूणमसंखेले लोगेऽगुणाणि जाव जवमनं । एत्तो य उगुणहीणा एवं उक्कोसगं जाव ॥ ४ ॥
CCCO
-CACC
Jain Educatio
n
al
For Privale & Personal Use Only
MPnelibrary.org.