________________
ममनन्तगुणवृष्यं स्थानं पाश्चात्यमनन्तरस्थानमधिकृत्यानन्तगुणाधिकं जातं। तत उत्तराणि अनन्तनागवृक्षादीनि स्थानानि तदपेक्ष्या सुतरामनन्तगुणवृधानि लवन्ति । यावन्ति च स्थानानि प्रागतिक्रान्तानि तावन्ति एकैकस्मिन्ननन्तगुणवृक्षा-1 नामन्तरान्तराजाविनां स्थानानामन्तरे जवन्ति । कंडकमात्राणि च तान्यन्तराणि । ततः प्रागुक्तेन्योऽसंख्येयगुणवृन्यः स्थानेच्योऽनन्तगुणवृक्षानि स्थानान्यसंख्येयगुणानि जवन्ति इति ॥४३॥
तदेवं कृतापवहुत्वप्ररूपणा, तत्करणाच्चोक्तान्यनुनागबन्धस्थानानि । सांप्रतमेतेष्वनुनागबन्धस्थानेषु निष्पादCकत्वेन यथा जीवा वर्तन्ते तथा प्ररूपणा कर्तव्या। तत्र चाष्टावनुयोगधाराणि । तद्यथा-एकैकस्मिन् स्थाने जीवप्रमाण
प्ररूपणा, अन्तरस्थानप्ररूपणा, निरन्तरस्थानप्ररूपणा, नानाजीवकालप्रमाणप्ररूपणा, वृद्धिमरूपणा, यवमध्यप्ररूपणा, स्पर्शनाप्ररूपणा, अपबहुत्वप्ररूपणा च । तत्र प्रथमत एकैकस्मिन् स्थाने नानाजीवप्रमाणप्ररूपणार्थमाहथावरजीवाणंता एकेके तसजिया असंखेजा। लोगा सिमसंखेड़ा अंतरमह थावरे नस्थि ॥४॥ । थावरेति-एकैकस्मिन् स्थावराणां बन्धं प्रति प्रायोग्येऽनुन्नागबन्धस्थानेऽनन्ताः स्थावरजीवा बन्धकत्वेन प्राप्यन्ते ।। त्रिसप्रायोग्ये चैकैकस्मिन्ननुनागबन्धस्थाने जघन्येनेको को वोत्कषेतोऽसंख्येया श्रावखिकाया असंख्येयजागमाचार सजीवाः प्राप्यन्ते । सांप्रतमन्तरस्थानप्ररूपणामाह 'लोगा सिमेत्यादि' एषां त्रसजीवानामसंख्येया लोका असंख्येयलोकाकाशप्रदेशप्रमाणानि अनुनागबन्धस्थानानि अन्तरं, एतावन्ति बन्धं नायान्तीत्यर्थः । इदमुक्तं जवति-त्रसप्रायोग्यानि यानि स्थानानि त्रसजीवानां बन्धं नायान्ति, तानि जघन्यपदे एक थे वा उत्कर्षतोऽसंख्येयलोकाकाशप्रदेशप्र
क०प्र०७
Sain Educati
o
nal
For Private & Personal use only